पृष्ठम्:महासिद्धान्तः.djvu/80

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

૨૪ सतिलके पहासिद्धान्ते भवतीति । अथ दिवैौकसां ग्रहाणां भगणा गुणकेन हताः खत्रिधजत्रीणेसैः २६२&८६२५७ भक्ता अत्र क्रमशः क्षेपकाश्च वक्ष्यमाणाः स्युरिति । अत्रोपपतिः।कलिमुखादहर्गणं षटूसहचैवैभज्य फलस्य गुणकसंज्ञा शेषस्य शेषगणसंज्ञा च कृता । ततो जातमहर्गणमानम्= ६eceगु+शेग । अयं ग्रहभगणहतः कल्पकुदिनभत्तो भगणा। दिको ग्रहो भवति । आाचार्येण शेषगणसंबन्धिग्रहोग्रे साधयिष्यते । अत्र · च प्रथमखण्डोद्भवो भगणात्मको ग्रहः - ༠༠ ཀུ྾མat དི༠༠ - ཀུ྾ཐམོ་གུ྾ ཐ་ e ۹ ۹ ها و ۹۹ واواo o • २६२९८६२५७ We अत उपपन्नम् ॥३८३॥ इदानी कल्यादौ राश्यादीन् क्षेपाख्यान् ग्रहानाह । अर्केन्दुशानकुजानां निःशेषात् क्षेपकाभावः ॥३९॥ ज्ञचले भगणः क्षपस्त्रिलवानितधांशकैरूनः । देवेज्यशुक्रचलयोः क्षेपो भगणस्तु गांशकैश्नः ॥४०॥ पाते भगणस्यार्ध क्षेप्यं सहगांशरथलवैरूनम्र । भगणत्र्यंशस्तुङ्गे भांशैरधिकस्तु विज्ञेयः ॥४१॥ किश्विलितविलिसाधिकोनकावात्र विज्ञेयाः । । कननिनगुणतो ग्राह्यः शेषद्युगणोऽथ सर्वत्र ॥४२॥ भगणान् मेथैः ५७ क्षुण्णान् करणैः १२५ विभजेदिति ३७-श्लेोकविधिना रविचन्द्रशनिभैमानां निशिषाद भगणशेषाभावात्क्षेपकाभावः । राश्यादिक्षेपः शून्यसम इत्यर्थः । ज्ञचले बुधशीघ्रोचे भगणी द्वादशराशिसमूहखिलवेनितधांशकैः। विंशतिकलोनितनवांशैरटमगैश्वत्वारिंशत्कलाभेरूनः । एकादश राशयः । एकवैिशतिरंशाः । विंशतिः कलाश्च क्षेपः । गुरुशुक्रोच्चयोभेगणे डादशराशिसमूहो गiशकैखिभिरंशैरूनः । एकादश 'Tञाn• । ममर्विशतिरंशा: क्षेपः । पाते चन्द्रपाते भगणस्य द्वादशराशि