पृष्ठम्:महासिद्धान्तः.djvu/73

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाध्यायः । । १७ इदानी विशेषमाह । खद्युचरभगणयोगजखेटस्त्रैराशिकेन संसाध्यः । भेदज अद्यो रस्थस्तेनाढ्योनोऽर्धितौ तौ स्तः ॥२८॥ खइत्यनेन द्वयं ग्राह्यम्। वैराशिकेन कल्पकुदिनैग्रेहभगणास्तदाऽहर्गणेन किमिति प्रकारेण प्रथर्म द्विग्रहभगणयोगजो ग्रहः संसाध्य:। स आयो ग्रहो रस्थो द्विप्ठो भगणानां भेदेनान्तरेण पूर्ववजातो ग्रहो यस्तेनाढ्यः सहित ऊनश्च कार्यः । तावर्धितैौ दलीकृतौ वा तैौ ग्रहौ स्तः । अन्त्रोपपत्तिः। संक्रमणगणितेनातिसुगमा । ‘द्दिश्चक्रयेोगजो ग्रहो वियोगजेन युगूश्वयुक् इत्यादिभास्करोत्तमतदनुरूपमेव ॥२८॥ इदानी पुनर्विशेषमाह । इष्टान्तरानुपातादेकः साध्योऽल्पको यदि सः । सान्तरकोऽसावितरो बहुगतिरूनान्तरोऽन्यो वा ॥२६॥ इष्टयोग्रेहयोभैगणानामन्तेरण अनुपातात्पूर्ववत् त्रैराशिकेन एकी ग्रहः साध्यः । यदि सोऽल्पकोऽल्पगातग्रेहो बिदितस्तदा सोऽन्तरकेण पूर्वागतेन भगणान्तरोत्पत्रेन ग्रहेण साहितस्तदाऽसौ ग्रह इतरोधिकगतिभैवेत् । बहुगतिर्ग्रहो भगणान्तरसमुत्पन्नेनोनो वाऽन्येोऽल्यगतिर्ग्रहः स्यात्। अत्रोपपत्तिः प्रकटैव ॥२९॥ - इदानी साग्राष्ट्रहात् कल्पगतमाह । कहसाग्रसचक्रखचरबधं खचत्रैभंजेत्फलं द्युगणः । द्युगणावमबध उवाँदिनोद्धृतोऽवमफलेन युतः ॥३०॥ द्युगणं पृथगाधिमासाहतं भजेद्धिमगुवासरैरधिकाः । मासास्तद्दिनरहितो गत्नहृतो भवति कल्पगतम् ॥३१॥ . क्वहानांकल्पकुदिनानांसाग्रस्य विकलाशेषसहितस्य सचक्ररे भगणसहितस्य खचरस्य राश्यादिविकलान्तग्रहस्य बघं घातं स्वचकैरभीष्ट ग्रहभगणैर्भजेत् । फलं द्युगणोऽहर्गणो भवति । 3.