पृष्ठम्:महासिद्धान्तः.djvu/72

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतिलके महासिद्धान्ते v Roooo x <- x Rose" < o २६२९८६२५७× १७४२३:१४• • o o o X v&o x o «vs ፄ ዓYኣ\9 y Ro'o ox RR's R's eys Rey ooo V švé ' 'h منبع as wri's ረ vsፃ ዔሂጻv9 ሬ vsፃ ነዔv» ་་ و با ۹۹ و . =९७२५८ (खल्पान्तरात) एतैः सैौरवर्षेरेका विकला धनं भवतीतेि सर्वमुप पन्नम् ||२६ ॥ 曹 سے~ इदानी प्रकारान्तेरेण ग्रहानयनमाह । निजसावनदिनगुणितं द्युगणे क्लपुभिधुलटीरदमनेनैः । विभजेदवासराशिभिरूनोऽर्की भादिरिष्टखेटो वा ॥२७॥ द्युगणमहर्गण निजसावनदिनै 'परिवती यद्भगौण राहेतास्तत्सावना दिवसाः ? इति १४लेोकगतैर्गुणितम् ।। १३१४३१८५०० एतैर्विभनेत्। अवाप्तराशिभिभौदिरर्को राश्यादरविरूनो वा प्रकारान्तरेण । राश्यादिर्ग्रहः स्यात् ॥ - । अत्रोपपत्तिः । भभ्रमः = रसादि+रभ ।। ग्रहभगणाः =भभ्र-ग्रसा=रसादि+रभ-ग्रसा । अत्र रसादि = कल्परविसावनादिनम्।रभ = कल्परावभगणाः। ग्रप्ता = कल्पग्रहसावनदिवसाः। ततोऽनुपातेन भगणादिर्ग्रहः । R ×अह-(रसाद + रम-प्रसाः) अह = । रसादि रसादि रभ• अ प्रसा x अह । حضا = 0 - N - - - | । अस्माद्राश्याद title रसादि १२ प्रसा• अह * Vivsvs*, * voVYR o e o प्रह: = राश्यादिरविः true = राश्यादिरविः - -. ग्रसा- अह “ o o " R e o o `” उपपन्"*", ॥२७॥