पृष्ठम्:महासिद्धान्तः.djvu/67

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाध्यायः । 歌恩 इदानी प्रकारान्तरेणाहर्गणसाधनर्थमाघमासानयनमाह । अथवा गत्वाब्दबधचैत्रादिगततिथिसंयुतोऽधोऽधः । राघो रधलगधाोनोध्वों झथर्चे हृतोऽधिमासाः स्युः ॥२३॥ गक्षस्य षष्ट्यधिकशतत्रयस्य अब्दानां गंताब्दानां च बधी यः स गततिथेसंयुतेोऽधोऽधः स्थाप्यः । सर्वाधःस्थो रघ्नो द्विगुणः । रधलगधा २७३३&सः । तेन ऊर्ध्व ऊर्ध्वस्थ ऊनः । ऊनितश्च झथचै-९७६ र्हेतः फलमधिमासाः स्यु ।। " अत्रोपपत्तिः । सौरादिनानयने 'सुगमा वासना । सौरदिनेभ्यः कल्पसैरदिनाधिमासैरनुपातेन अधिमासाः = इस्रौ xकअधिमा इस्रौ × १५९३३३४००० - कसै ” Ча ск оо o o o c o X 3 о -इौ×१५५३३३४ vì đứ o o o o X Ro -इसैी×१५९३३३४ - इखौ × १५५३३३४ ×९७६ ፃYጻዔ'ኣቕ o o o © መ w x Roo odo -इसैौx १५५३३३४ ×९७६ t इसौx ७९६६६७ x १२२ ʻh" q o o n o o ܒܡܝܐ &W Roo o oo Svs. vs इसौ x ७९६६६७ x ६१ इसौ x ४८५९६६८७ 3. ч. 6. 霍 ९७६ ।। እ 8 ጝ ቑ s/ X R33 (- ) (- ) ----- vs vs vRA R सा (- ३रीर) As *v § स्वल्पान्तरात् इसी- २ इसी २°. ३३९ --रह - अत उपपन्नमधिमासानयनम् ॥२३॥