पृष्ठम्:महासिद्धान्तः.djvu/66

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

a सतिलके महासिद्धान्ते इदानीमिटवर्षपर्यन्त सृटितो गताब्दानाह। एते कल्पगताब्दाः कल्यादी कलिगतेषु संयोज्याः । सृष्ट्यब्दीना गणितेपयोगिनस्ते भवन्त्यत्र ॥२०॥ कल्यादांवते पूर्वाक्ताः कल्पगताब्दाः कलेगतेषु वर्षेषु सैयोज्याः संयुक्ताः पूर्वोदितैः मृष्टवर्षैश्चोना इष्टवर्षादौ गणितेोपयोगिनः सृष्टेर्ग ताब्दा भवन्त्यत्रेति । यथा * ąsiềgà ąBF4 TITTIST: = ESREeee मृष्यब्दा: १८ श्लोकेन = ३८२४eee मृष्टितः कलिमुखे गताब्दाः = १९६९२eeee ॥२०॥ एकइयादिगुणाः । एकद्वयादिगुणाः कल्पाब्दाः॥ १९६९९-२००००|१ ४३२०००००००|१ R3,33480 O O O|R «ՇՆօօօօօօօ|R troçS& 0 0 0 0 3 १२९६०००००००|३ V9498 000003 ફ૭૨,૮૦૦૦૦૦૦૦૪ ९८४९६०००००|५ R&& 0 0 0 0 0 0 0 C|y ફ૨૮૬૨:૧૨૦૦૦૦૬ RVIRRO OO OO OO|| RRASCRYO O O 09 . Boro O o O Ooog શબ૭બરરૂ૬૦૦૦૦ 6. BYVOO OO O O O|<2 RISISRRR-40 O O O|R. Rć440 0 0 0 0 00||R. १९६९९-२०००००|१० ४३२००००००००|१० -- A. ܘ इदानंांमहगणानयनमाह । मघ्राब्दान् गतमासैर्युतानधोऽभ्यधिकमासकैर्गुणयेत् ॥ विभजेद्दिनकरमासैरधिमासाः स्युस्तदन्वितानूर्ध्वान् ॥२१॥ ग्रहतान् गततिथ्याढ्यानधोऽवमघ्नान् भजेच्छशाङ्कदिनैः । ऊर्ध्वः फलावमेोनो द्युगणोऽकद्भवति रव्युदयात् ॥२२॥ प्रघ्नान् इादशघ्नान् । अभ्यधिकमासैः कल्पाधिमासैः । झहतान् त्रैिशत्ताडितान्। अवमन्नान् कल्पक्षयाहगुणितान्। अकीत् रविवारात् । रव्युदयात् सूर्योदयात् । द्युगणेोऽर्हगणो नेि ' अत्राहर्गणानयर्न सिद्धान्तशिरोमण्यादिना स्फुटम् ॥ २१-२२॥