पृष्ठम्:महासिद्धान्तः.djvu/68

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ ' सतिलके महासिद्धान्ते इदानीमवमानयनमाह । ~ ऊर्ध्वस्तद्दिनसहितोऽधो *यपगुणितो द्विधा धचिधणिधरैः । भक्तः फलोन ऊर्धवैश्छनगैराप्तावमेोनितो द्युगणः ॥२४॥ ऊर्ध्व ऊर्ध्वस्थापितः । सौरदिनगणस्तद्दिनैरागताधिमासदिनैः सहितोऽधः स्थाप्यः । अधःस्थेो यपैरेकादशभिर्गुणितो द्विधा स्थाप्यः । एकत्र धचिधणिधरैः &६७५&२ भक्तः । ऊर्ध्व ऊर्ध्वस्थः फलेनोनः ॥ ऊनितश्च छनगैः ७०३ आप्तोऽवमानि भवन्ति । तैरूनित ऊर्ध्वस्थ- ।। श्धान्द्रदिनराशिर्तृगणेोऽहगैणे मवति-इति । - । अत्रोपपत्तिः। पूर्ववच्चान्द्रादिनैरनुपातेन--- अवमानि = ** इचा × २५०८२४७८००० इचा × २५०८२४७८ कचा a Go a o o o o Ko o o o . ʻ ş o q o o o o v o या इचा × ८३६ ०८:२६- इचा ×४१८०४:१३या इचा × ७०३ × ४१८°४१३ '१३४३३३३४० २६७१६६६७० ७०३ × २६७१६६६७° इंच x ७०३ × ४१८०४१३ \ ee RŞ \s $, $ 5 $ vs o wo इचा × २९३८८३० ३३९ इचा (११- ३०३१

२६७१६६६७० २६ ७१.६ ६ ६७० ==

wo. R wo. 3 ( ११× ३० ३१ ११ × ३० ३१ इचा \' - ११× २६७१६६६७०J '\'"” २९३८८३३३७० == = ३ ३३ vo 3 یا o R ዓ ፃ इचा '९६९५९२ V9 o R अत उपपन्नम् ॥२४॥ इदानीमिटदिने प्रकारान्तरेणाहर्गर्ण तते। भगणादिग्रहानयनमाह। स्कुधिमुगनिॉब्धिधिटणफाः कल्यादौ द्युगण एष कलिजयुतः । इष्टो वा चक्रहतो भूदिनभक्तो ग्रहो भगणात् ॥२९॥ स्कुधिमुगनिब्धिधिटणफा:=७१९५३°३९१५२कल्यार्दौ कलेि

  • ध’ पटगणितो इति वि. पुस्तके पाठ: । ‘ाँ ग्धि इति वि. पुस्तके पाठ: ।