पृष्ठम्:महासिद्धान्तः.djvu/6

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतिलके मासिद्धंन्ते =१७.२४४६ । एते सप्तविंशतितप्ष्टा लब्धानि गतनक्षत्राणि=६। अतः ^a Na ( wa A. ~\ . ܣ सप्तर्षिम्श्rिानिः पुनवेमुनक्षत्रे भवतीति वदतो व्याधातदोष इति । era अयनग्रहभगणविकलाः=५७८१५९×१२९६००० कल्पसौरवर्षे- gan arni - ... ܪ ܠܬ भक्का लब्धैकसौरवर्षेऽयनग्रहगनिाविकलाः 've 45 x 1 vs. so e o 've', 's X x 3 RX Y R » o o o o o o Y R X * o o o o 4Y S X R - vYY v الأص gu Y"—se v9 ş."w Y v»V9 o o so o o o o इयमयनग्रहगतिर्महारथूला । अतो बहूनां मते मूलेऽयनग्रहभगणपाठे म-स्थाने य-पाठःसमीचीनः । तथाकृतेऽयनभगणाः=१७८१६९ 1 way's, x то воо ततो वर्षेऽयनवर्षगतिविकलाः = wa इयं च प्रायः सूर्यसिद्धान्तगतिसमा । परन्तु आचार्यमते चेयं नायनांशगतिः। अयनांशार्थ स्पष्टाधिकारस्य १९ लोके विधिर्लिखित स्माचार्यण । YA अत्र कृतादियुगव्यवस्था तथैव यथा च संप्रति प्रचलितसूर्य सिद्धान्ते परन्तु सृष्टिवर्षमाने महदन्तरम्। अत्र मृष्टवर्षमानम् = ३०२४००० सूर्यसिद्धान्त सृष्टिवर्षमानम् = Root go o o अनयोर्महदन्तंरम्। इति सुधीभिभ्रंर्श विचिन्त्यम्। ५२ - ९९ श्लोकेषु ग्रहाणां बीजकर्म च दर्शनार्हम् । १९छेके षड्र्यवैरेकाङ्कुलै भवतीति लििखतम् । तत्रैव भूपरिधिमानम् = ६६.२९ योजनानि । अन्यानि प्रकारान्तराणि भास्करोक्तानुरूपाणि मया स्वतिलके यथास्थानं लिखितानि च सन्ति ।