पृष्ठम्:महासिद्धान्तः.djvu/7

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयवर्णनम । द्वितीयाध्याये पाराशर्यमतान्तरे२श्लोके स्वसिद्धान्तस्य पराशरसिद्धान्तस्य च रचना सम कालिका प्रायः कलियुगस्य किञ्चिद्भतवर्षेषु जाता । मदीयः सिद्धान्तः पराशरसिद्धान्तब्ध दृग्गर्णितैक्यकृदित लिखितम् । ३श्लोके पराशरसिद्धान्त सृष्ट्यब्दा नेति ۔۔۔۔ ३-८ श्लोकेपु तन्मतीया अधिमासग्रहभगणादयः पठेताः । ९ श्लोके सतषीणां भगणा आचायत्तसमाः परन्तु अयनग्रहभगणा भिन्ना ५-१८०९ एते पठिता यत्र बहूनां मते १८१८e९ एते समुचिताः । एभ्योऽयनांशग्रहवार्षिकी गतिः=५४' स्वल्पान्तरादिति सिध्यति । । १० श्ले). । कस्यादौ मध्यप्रहानयनम् । ११ श्लो. । गणितलाघवार्थमहर्गणस्य खण्डद्वायसाधनम्। १३-१६ श्लो. । मध्यग्रहानयनमहर्गेणतः सौरवर्षेवाचातीवधमत्कृतै कृतम् । १७ श्लो. । कल्यादावहर्गणमानमुपयोगित्वात् पठितम । तृतीये स्पष्टाध्याये१-३ श्लेो.॥३४३८व्यासार्धेश्जीवानां साधनप्रकार:'त्रिज्याभुजज्याहातहीनयुक्ते त्रिज्याकृती' इति भास्करान्त्यज्योत्पत्तिप्रकाररूप एव । - ४-७ इलेो । चतुर्विशतिक्रमज्यानमुत्क्रमज्यानां च पाठ: । , ८ श्लो. । उपयेगित्वांत् त्रिज्यावर्गमानं परक्रान्तिज्यामान घ पाठेतम् । ९ श्लो. । मन्दशीघकेन्द्रसाधनम् । १० श्लो.। केन्द्रभुनकटिसाधन तज्ज्यासाधनं च । ११ श्ले. । इष्टक्रान्तिज्यासाधनमू ।