पृष्ठम्:महासिद्धान्तः.djvu/5

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयवर्णनम्। f २७9 १९७२९४३१ (༣༠ ༦༣༢ ། ། Y«ʻr, <R e SY ዓረዔ U R RV * ♥ ፄ ` = « चैे । अत्र नवसंख्यापूर्त्तर्येदि स्यात् ४३२००००००० ' तदा * आसन् मघासु मुनयः ?’ इति बृहत्संहितायां वराहमिहिरोक्तं समीचीनं भवेत् । कल्प्यते ६५३ कलिगतवर्षगणाद् य-वर्षीनन्तरं नवसंख्या पूर्यते तदा य-वर्षगणः कल्पसप्तर्षिनक्षत्रगणगुणितः कल्पसैौरवषैभक्तः फर्ल पूर्वगतशेष : अस्मिन् युक्त रूपसमं स्यात्। तथा Y 0 0 to A ھ کا ؟؟؟3۹ گلا }T + 3 صوبے بہاو कृते जातं समीकरणम्, گ8 لاگ گا = { Ү 3 *о o o o eь • • ༄༅འི་དེ༠༠ ༠༠༠ ༠༠ ཡ། ཅེང༠༥༠༣༤ ཚང༠ ༣༤ ༥༢ ༦༥། ༣།༣༢ या= ४३१९९९४६ Y R****Ys = ۹۹۹۹ =83 + - -- ३६७१८३८ -- Y Yo R. अतेो युधिष्ठिरराज्यारम्भसमयात् मासिद्धयाधिके त्रयोदशे वर्षे मघामु । सप्तर्षय आसन्नति सुधीभिभूर्श वििचन्त्यम्। वराहमििहरेण राज्यारम्म एव मघासु सप्तर्षिस्थितिः स्वल्पान्तरादुक्ता | तदग्रे वर्षीणां शतेनैकनक्षत्रभोगश्च करणग्रन्थवत् स्थूलः प्रोक्त:ो अन्यथा कल्पाक्षुधिष्ठिरराज्यारम्भपयैन्तं वर्षगणेऽस्मिन् १७२४४६५३ शतभते लब्धी नक्षत्रगणः