पृष्ठम्:महासिद्धान्तः.djvu/268

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१३ सतिलके महासिद्धान्ते सौरवर्षेः किम्। लब्धो याताख्योऽहर्गणः -టెక్టరీ

  • h "vov9ʻ**ʻ9'rY Ro o o x VIéfrR numo • ooetov × गसौव

'w RR o o o o o o or WS) Roo»o«a» o‘ अत्र शषाद्यदघटिकादिफलं तदवमशेषघटिकादि । अधिशेषतिथ्यादिषु तच्छोधनेन सैौरवर्षदौ दिनादिघटिकादि भवेत् । अत इदमृणाभिधानम् इत्यादि सर्वे * यत् त्वधिमासकशेषकनाडीपूर्वम* इत्यादि भास्करोक्ता स्फुटम् ॥ ११-१२ ॥ इदानी वर्तमानसौरवर्षादेत इष्टादेनपर्यन्तलम्वहर्गणानयनमाह । चैत्रासिताद्यास्तिथयोः *गतास्तु शुद्धयूनिता लघुद्युगणः । याताख्योऽनेन युतो दिवसगणः कल्पपूर्वः स्यात् ॥२३॥ स-हृतायाताख्यगणाच्छेषोग्काँब्दाधिपो वारः । ऋणफलहीनो लघुदिनगणोऽर्कवर्षादिको द्युचयः ॥२४॥ अनेन लव्हर्गणेन पूर्वसाधितो यातसंज्ञोईंगणे युक्तः कल्पགྲུ་ কুল্লাবিনীsজ্বলি: स्यात् । याताख्यगणात् पूर्वसाधिताद्वर्तमानसौरवर्षदैौ याताख्यादहर्गणात् स-हृतात् सप्तभक्ताद्यः शेषस्तस्माद्येो वप्ररः । सोऽर्काब्दाधिपः सौरवर्षपतिरिति । पूर्वसाधितो लघुदिनगणः ऋणफलेन पूर्वसाधितात्रमशेषघटीभिहनेोऽर्कवर्षीदितो द्युचयोऽहर्गणः स्यात् । अत्र A विशेषस्तु भास्करसाघितलव्हर्गेणे प्रसिद्ध एव ॥ २३-२४ ॥ इदानीं लब्वहर्गणतो करायानयननाह । वर्षेपवारादग्राद झुमणातू माग्बद्धहा येते । S SCA गतविषभगणघाताद् कल्पाब्दावॆंता E: FRA वर्षपवारातू वर्षपतिवारात् । युगणाछष्हर्पणात पूर्ववये ग्रहास्ते वार्षादसमुद्रवैगैतसौरवर्षग्रहकल्पभगणघातात् कल्पसौरवर्षेरापैः

  • गत इति वि. पुस्तके प्रामादिक: पाठ: ।