पृष्ठम्:महासिद्धान्तः.djvu/267

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्रोत्तराध्यायः । ret मसान् सौरमासान्। तराणमासै कल्पसैरमासै। गन-निह। तान् त्रिंशद्गुणितान् । कुवासरैः कल्पकुदिनैः । तुहिनांशुदिनै. कल्पचान्द्रदिनैः । क-युत एकसहितः । शेषं स्पष्टार्थम् । । अञोपपत्तिः । त्रैराशिकेन स्फुटा । अहर्गणस्व वर्त्तमानमध्यरव्युदये निरवयवत्वात् लब्धफलं सैकं कृतमिति ॥ १९ ॥ इदानी वर्तमानसौरवर्षीदावधिशषतिथ्यानयनमाह । सधतिततीसैगुणिताः कल्पगताब्दा हृताः सनिनीनै॥२०॥ तिथयस्ता गन-भक्ता अधिमासाः शेषकाः शुद्धिः । सघातिततीसैः ওৎইইইও एतैर्गुणिताः ।।सठिननीनैः ܘܪܘ oo एतैर्द्दताः । गन-भक्ताख्रिंशद्धृताः । शेषं स्पष्टार्थम् । । अत्रोपपत्तिः । त्रैराशिकेन कल्पसैौरवर्षैः कल्पाधिभासतिथ्. यस्तदेष्टकल्पगतसौरवर्षैः किम् ! लब्धा अधिमासतिथयः । -गसौव × अधिमा × ३•-गौव × १५९३३३४ x ३० tugis উদ্ভািল 蜴 y R Roo o or ' मसौव re A. N, FN ="******** । तिथयत्रिशद्भक्ता अधिमासाः शेषमधिशेषमिति vak ovo o. प्रसिद्धम् ॥ २० ।। इदानी वर्तमा v i vr vir y ". खत्रीषनूणेसै कल्फ्गताब्दान इतान विभजेत् ॥२१॥ सरननुनने लब्ध याताख्योगहर्मेजो भवति । く तच्छेषाद्यर् घटिकादिफलं तदृणाभिधानं स्यात् ॥२२॥ खत्रीधजत्रिणेसैः ६.श्र&८६२७ एतैर्गुनितान् । सरनमुनीनैः ७२०००० ऎतैर्भजेत् । याताख्यो यतिसंज्ञः शेषं स्पष्टार्थम् । अत्रोपतिः । कल्पर्सौरवर्षे: कल्पकुद्विनाने तदा गतेप्ट ཚ, e