पृष्ठम्:महासिद्धान्तः.djvu/269

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नोत्तराध्यायः । R प्रसैिथुंवैथुतास्तदा कल्पादितो मध्या ग्रहः स्युरितेि फत्करलघ्नहर्यणग्रहानयनतः स्फुटम् ॥ २५ ॥ इदानी सौरवर्षदौ चन्द्रधुर्व ततो लाघवेन चन्द्रानयनमाह । सावयवा कर-गुणिता शुद्धिभीगा भवन्ति तैर्युक्तः । रव्यब्दाददनौघप्रभवो रजनीश्धरो मध्यः ॥ २६ ॥ कर-गुणता द्वादशगुणा । रव्यब्दादिदिनौघप्रभवः सौरवर्षदितो लध्वर्हगणोत्पन्नः । शेषं स्पष्टम् । . अत्रोपपत्तिः । ‘यत् तु दिनाद्याधिशेषमिनघ्नम्? इत्यादिभास्करप्रकारोपपत्या सौरवर्षीदौ द्वादशगुणा शुद्धिश्चन्द्रधुवस्तेन युक्ती लष्वहर्गणोत्पन्नश्चन्द्रो मध्यश्चम्द्रो भवतीति स्फुटा. ॥ २६ ॥ इदानीं गततिथितोऽवमशेषज्ञाने च रविविध्वानयनमाह । किडिपदिधगननुननुनिन-भत्तादवमाग्रकालवा ये तैः । गततिथिकरवधसहितैर्युक्तोनाविनविधू विधुरवी स्तः ॥२७॥ अवमाग्रकात् क्षयदिनशेषात् किडिपढेधगननुननुनेनैः १३१४:३eeeee०भक्तादत्रये लवा अंशास्तैगैततिथिकरवधसहितैर्गततिधिद्वादशघातयुक्तैरर्कचन्द्रैौ क्रमेण युक्तोनौ तदा क्रमेण चन्द्ररवी भवतः । । अत्रोपपत्तिः। अहर्गणानयने क्षयशेषं सावनं तस्य चान्द्रीकरणाय । त्रैराशिकम् । यदि कल्पकुदिनैः कल्पञ्चान्द्राहास्तदाऽवमशेषेण किं लब्धं Grrr - — *** कचादि क्षशे PAAA चान्द्र दिनम् = 'x ककु ककु । गत ॥ाताथषु युत जातं सावयवचन्द्रदिनमानम् = गति + ' ', इदं द्वादशगुणं जात - OM NA ܣ A. १२ क्षशे शात्मकमन्तरं रविचन्द्रयः = १२ गति-+ *。 R ལ། क्षश% ؟ ܪ . ܠrܗ ܕ ܝ -- in - শল্প-সম্পাদ----------------- , ነጓባia+ vs vs who o o १२गांत -H ፃ 8 ፃ ¥ % 8 ጝኝ ¢ዔ• •