पृष्ठम्:महासिद्धान्तः.djvu/245

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रश्रोत्तरम । R<r, w a VM VM i fr-N इदानों मवाद वणयात । /^N fa धनूरपुष्पतुल्यो ह्युपरेि विभागोमाराचलस्यास्ति । तत्प्राच्यामाधारः*स्तम्भवदचलोऽस्ति मन्दरो नाम ॥२५॥ तटूच गन्धमादनसंज्ञी याम्ये विभागेऽस्ति ! विपुलः पश्चिमभागे सुपार्श्वसंज्ञस्तथोत्तरतः ॥२६॥ fं एषु च कदम्बजम्बूवटपिप्पलसंज्ञकाः क्रमाद्वृक्षाः । | सन्त्यथ तज्जम्बूफलरसतो जम्बूनदी जाता ॥२७॥ धत्तूरपुष्यतुल्यः कनककुलानिभः । अमराचलस्य मेरुगिरेः । स्तम्भवच्चतुर्भुजस्तम्भाकारः।भास्करभुवनकोशतः सर्वे स्फुटम्॥२९-२७॥ इदानीमाधारपर्वतेषु वनाद्याह । चैत्ररर्थ नन्दनक ध्रुतिवैभ्राजे वनाने च क्रमशः । अरुणं मानससंज्ञं महाह्रदं 'श्चेतकं सरांस्येषु ॥ २८ ॥ सीता नन्दा चक्षुभेद्रा नद्यो विनिःसृतास्तेभ्यः । । #भद्रतुरगभारतवर्षकेतुमालककुरून् याता ॥ २९ ॥ तभ्यः सरोभ्यः । भास्करेण स्वभुवनकोशे गङ्गाया एव सीतार्दाने नामानि लिखितानि । इह तु ता भिन्ना भिन्ना नद्यो विलेखिताः । अन्यत् सर्वै भास्करभुवनकोशतः स्पटम् ॥ २८-२९ ॥ । इदानों भचक्रव्यवस्थामाह । क्षितिलग्रे ध्रुवतारे पश्याति पुरुषो निरक्षदेशस्थः । उपरि भचक्रं सौम्यं ध्रुवं सुरा याम्यमसुराश्च ॥ ३० ॥ . भगणं क्षितिजे लग्नं सव्यासव्यप्रयातं च । अक्षांशका ध्रुवोन्नतिभागा भूमेर्निरीक्षकस्थाने । ३१ ॥ ♚ स्तम्ब इति पाठान्तरम् । “ एतेषु इति वि. पुस्तके पाठः ।। ःि ता भद्रतुरगभारतसुकेतुमालककुरूनूि याताः इति वि. पुस्तके पाठ: ।