पृष्ठम्:महासिद्धान्तः.djvu/233

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटीगणितम । ss स्थाने त्रयोविंशतिर्गुणः कृतस्तदा भूः = अत उपपन्नम् । । कमलाकारक्षेत्रस्य वास्तवफलाद्यर्थ कमलाकरकृतो मन्मुद्वितः सिद्धान्ततत्त्वाविवेको द्रष्टव्यः ॥१००॥ इदानीं क्षेत्रविशेषानाह । चालन्दौ त्रिसुजे दे गजदन्ते ६त्स्वभावतस्त्र्यस्रम् । यवखण्डे चापेद्रे त्रिभुजे द्रे वाकृतेर्भवतः ॥१०९॥ बालेन्दौ बालचन्द्राकारे क्षेत्रे द्वे त्रिभुने भवतः । मजदन्ते तु स्वभावतस्तदाकृतित एव व्यखें त्रिभुने भवति। यवखण्ड यवाकरे। द्वे चापे वाऽकृतेस्तदाकृतितोद्धे त्रेिभुजे भवतश्धापाकरे इति शेषः॥१०१॥ इदानी पुनः क्षेत्रविशेषानाह । पञ्च*भुजे त्र्यब्ध्यस्रे चतुरस्रे षड्भुजस्यापि । । कमलाकरे मध्ये वृतं त्रिभुजाने शेषाणि ॥१०२॥ । पञ्चभुजस्य क्षेत्रे एकं त्रिभुजमेकं चतुर्भुजमिति त्र्यब्ध्यत्रे त्र्यस्रचतुरखे भवतः । षड्भुजस्य मध्ये चतुरखे द्रे चतुरखे भवतः । कमलाकारे क्षेत्रेतु मध्ये वृत्तं भवति शेषाणि त्रिभुजानि भवन्ति ॥१०२॥ इदानी पुनः क्षेत्रविशेषानाह । मुरजे कोदण्डे डे बहिरन्तः स्याञ्चतुर्भुर्ज चैकम् ! वृत्ते धनुषी स्यातां कुलिशे चतरस्रकद्वितयम् ॥१०३॥ V इति क्षेत्राणि । मुरजे क्षत्रे बहिर्भोंगे हे कोदण्डे चापे भवतः। अन्तर्मध्ये बैक चतुर्भुजं स्यात् ॥कुलिशे बजाकरे क्षेत्रे द्रे वृत्ते द्रे धनुषी चापे स्यातां । तथा चतुरस्रकद्वितयं चतुरस्रद्वयं च भवति ॥१०३॥ इति क्षेत्रव्यवहारः । =ഷ-m-Im

  • सर्वेषु पुस्तकेषु पञ्चभुजस्य स्यातां चतुरस्रे षड्भुजस्यापि । इति प्रामादिकः पाठः ।

。マ3