पृष्ठम्:महासिद्धान्तः.djvu/232

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतिलके महासिद्धान्ते व्यासज्यावर्गान्तरपदेनिताद्रयासतो दलं बाणः । जीवादलवर्गयुताच्छरवर्गाच्छरहृताद्व्यासः ॥९९॥ स्पष्टम् । अत्रोपपतिः । 'व्यासाच्छरोनाच्छरसंगुणाच' इत्यादिभास्करप्रकारोपपत्या स्फुटा ॥९८-९९॥ इदानीमिष्टदलकमलाकारक्षेत्रस्य फलज्ञानार्थ करणसूत्र वृतम्।

  • त्रिनयनणुणिताढ्यासात्रांकोणाष्ट्रभुजेन भाजिताब्रुः स्यात् । त्रिभुजानां तत्फलयुतियुग्वृत्तफलं सरोजगणितं स्यात् ॥१००॥

वृत्तेऽर्भीष्टकेोणकं क्षेत्रं विरचय्य प्रत्येकभुजोपरि मत्स्यार्धमुत्पाद्य कमलें कर्तव्यम् । व्यासें त्रयेवैिशत्या सडुण्याभोष्टकोणस्य । क्षेत्रस्याष्टगुणितभुजर्सख्यया विभजेत् सा च प्रेत्यकाभीष्टास्त्रभुजोपरि यत् त्रिभुर्न तस्य भूमेः कल्या। एवं त्रिभुजफटानां योगो वृत्तक्षेत्रफलसहितः सरोजगणितं कमलक्षेत्रफलं स्यात् यथा यदि वृत्त द्वादशदलकमलमपेक्षित तदाभीष्टास्रक्षेत्रस्य भुजसंख्या=१२ । अष्टगुण=९६ । अनया संख्यया मक्खयोविंशतिगुणी व्यासे छब्धा चापक २ भूमि: २३ व्या । ') * x < अत्रोपपत्तिः । पारिधेरभीष्टास्त्रभुजसंख्यया भक्तो भुजाकारै चार्प स्यात्। यदआभ्यां मत्स्यमुत्पाद्याभीष्टदले कमल भवति । अत्र स्वल्यान्तरात परिधिः= ६व्या । अयं भुजसंख्यया भक्तश्धाप= 옮- । चापाकारत्रिभुज भुचापानेि सरलरेखारूuणि प्रकल्प्य सरलत्रिभुजवत्फलमानीयते। तद्वा A. VN कारात्रभुन भू = स्तवफलादधक भवति। अत आचार्यण तारतम्यत् चतुर्विशतिगुण

  • त्रियमेर्गुणतात् इति वि. पुस्तके पाठः । । i कोणाटवधेन इति वि’ पुस्तके पाठ:।