पृष्ठम्:महासिद्धान्तः.djvu/224

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*ーく सतिलके महासिद्धान्ते तत्र समानलम्बचतुर्भुजे पूर्वप्रकारेण वास्तवं फल भवतीत्येतदर्थ प्रायः शब्दः प्रयुक्त इति ध्येयम् । अथ विषमचतुर्भुजे अासन्नफलं साधयति' याम्येोत्तरलमैक्यार्घ कर्णदानेन ये त्रिभुजे ययेरिके बाहुः क्रमेण मुर्ख भूमिश्च तत्र कणोपरि यौ लम्वौ तयोयोगार्धम् । कास्यैक्यार्धताडित भूमिमुखयोगार्धगुणित निकटमासन्न फल भवति। अत्रोपपत्तिः । लम्बयोर्योगार्धं विषमचतुर्भुजसमाऽऽयतस्यैको भुजो भूमिमुखयोगार्ध च द्विर्तीयो भुनः काल्पत इति । वस्तुतो लबैक्यार्धं कर्णगुणं वास्तवं विषमचतुर्भुजफलमेति ध्येयम् ॥७९॥ इदानी विशेषमाह । विमुखां धात्रीं धात्रों प्रकल्प्य लम्ब करोत्यसौ लम्बः । सार्वत्रिकोऽपि न च भूर्नियता तस्मान्मतं तन्न ॥८०॥ कधिदाचार्यों विषमचतुर्भुने विमुखां मुखोनां धात्रीं भूर्मि घात्री भूर्म प्रकल्प्य भुनौ भुनवेवति त्रिभुने लम्बं करोत, असौ a ra V MAN ܘܢ ܘ N N पूर्वीनीतो लम्बः सार्वेत्रिकः सर्वचतुर्भुनेषु न भवति । या मूखोनमूमिर्भूः सापि सदा नियता निश्चिता न तस्मात् कारणात् तन्मतं न 0 Qa YaN समीचीनमिति शेषः । इह सर्वमाचायेंण समानलम्बचतुर्भुजानभिज्ञतयोक्तमिति । 'समानलम्बस्य चतुर्भुजस्य मुखेनभूर्म परिकल्प्य भूमिम् ।” इति भास्करोत्तमेतदनुरूपमेव ॥८०॥ इदानीं समचतुर्भुनादौ कर्णमानयति । विस्तृल्यायामकयोः कृतियुतिमूलं समे श्रवसी । सर्मचतुरसेऽर्धेसमे वाभीष्ट*श्रवणवगॉनात् ॥८१॥ सर्वथनबर्गयोगात्मूल कृष्णें द्विर्तायुः स्यातू। समचतुरखे वगैक्षेत्रेष्धेसमे आयते च विस्तृत्यायामकयोर्विस्तारौदैर्घयैयोः कृतियुतिमूलं समे श्रवसी कर्णौ भवतः । यत्र विषम laid श्रवणस्य वेंगानात इति वि. पुस्तकपाठे छन्दोभङ्गः ।