पृष्ठम्:महासिद्धान्तः.djvu/223

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटीगणितम् । १६७ कर्थ लम्बः साध्य इत्याशङ्कयाह । । त्रिमुजे भुजयुतिगुणित शुजयोवैिवरं भुवा हृतं लब्ध्या । युतहीना भूर्दलिताश्*लघुलघुभुजयोः क्रमेण बाधे स्तः॥७६॥ लघुबाहेराबाधा व्यस्ता यादै सा पहिर्भवेत् क्षेत्रान् । निजभुजबाधाकृत्योर्वियोगमूलं भवळुम्बः ॥७७॥ · बाध आबाघे अबधे वा । यदि लघुवाहेलेवुभुजस्य सा पूर्वप्रकारागताबाधा व्यस्ता विपरीतशोधनेन समुदभूता तदा साक्षेत्राइहिभैवेदत एव व्यस्ता विपरीताऽर्थादृणाख्या ज्ञेयेति । शेषं स्पष्टार्थम् । ‘त्रिभुने भुनयीयोंगस्तदन्तरगुणः ? इत्यादिभास्करोत्कमेतदनुरूपमेव Iા ૭૬-૭૭ | . इदानों त्रिभुजचतुमुजफलानयनमाह। घदनाक्षतियोगदल लम्बहर्त जायते गणितम्। । त्रिभुजे समचतुरस्रेऽर्धसमे वा कर्णभेदेऽपि ॥ ७८ ॥ वदनाक्षतियोगदर्ल मुखमूर्मियोगार्धम्, । लम्बहतं मणितं क्षेत्रफलं जायते त्रिभुजे मुखस्य शून्यत्वात् ( ६६ सूत्रं विलोक्यम् ) उम्यवत एव क्षेत्रफल । एर्दू विले मचतुरले वर्गवे मधसम अायत वा कणभद् विषमचतुभुजं सवत्र क्षत्रफल साघनीयमेिति ॥ ७८ ॥ Ag N N pa a इदाना क्षत्रफल विशषमाह। । भूङ्गाटक न नियमाद्विषमचतुबहुके च न प्रायः । याम्योत्तरलम्बैक्यार्धी कास्यैक्यार्घताडितं निकटग्र॥७९॥ श्रृङ्गाटके श्रृङ्गाटकाकोरे चतुर्मुने नियमात् निश्चयन पूर्ववि। धिना न फलं भवति । विषमचतुर्बाहुके विषमचतुर्मुजक्षेत्रे च प्रायो बाहुल्यन फल भवात । - पृथुलघुभुजयोः इति वि. पुस्तके पाठः ।।

  • i तस्यैकार्धेत्ताडितम् इति वि.पुस्तके प्रामादिकः पाठः।।