पृष्ठम्:महासिद्धान्तः.djvu/225

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटीगणिताम् । tV, मैंने कर्णी द्वी योगबिन्दी मिथों हेिभक्ौ भवत इत्याध्याहार्यम् । । तत्र सर्वभुजवर्गयोगाद्भीष्टकर्णवर्गोनान्मूलं द्वितीयः कर्णः स्यात् । अत्रोपपत्तिः । यत्र चतुर्भुने द्वौ कर्णौ योगाबिन्दौ मिथो द्विभक्तौ भवतस्तत्र रेखागणितयत्तचा सर्वभुजवर्गयोगः कर्णद्वयवर्गयोगसम इति प्रसिद्धम् । तत्रैककर्णवर्गोने द्वितीयकर्णवर्गेी भवत्येव । शेषेोपपत्तिः स्फुटा ॥ इदानी तुल्यचतुर्भुने फलानयनमाह । *समविषमश्रुतिघातः समचतुरस्रेऽर्धितः फलं वास्यात्॥८२॥ समाविषमश्रतिघातस्तुल्ययोरतुल्ययेोर्वा कर्णयेोर्घीतोऽर्धितस्तदा। समचतुरखे तुल्यचतुर्भुने वा प्रकारान्तरेण फर्ल स्यात । 'अतुल्यकर्णाभिहार्तडैभक्ता' इत्यादिभास्करोक्तमतदनुरूपमेव । कर्णयोर्तुल्यले तुल्यचतुर्भुजं वर्गक्षेत्रमन्यथा विषमंतुल्यचतुर्भुजमिति |l <ー || इदानीं विषमचतुर्भुजे लम्बज्ञानात् कर्णज्ञानार्थे सूत्रं वृत्तद्वयम् । प्रश्नोदितवामभुजावलम्बयोवर्गविवरमूलं स्यात् । * बाधाग्नया धरित्री द्विष्ठा हीनान्विता कार्या ॥८३॥ तद्धर्गाभ्यां लम्बकवर्गयुताभ्यां पदे तयोर्यत् स्यात्। वामाग्रश्रुतिमानादविरोधिश्रवण इष्टः सः ॥ ८४ ॥ -अनयाऽऽबाधया द्विष्टा धरित्री हीनान्विता कार्य । आबा ܝܫ घाया धनत्वे हीना ऋणत्वे च युक्ता कार्य इत्यर्थ: । वामाग्रश्रुतिमानात् पूर्वयुक्ततो वामकर्णस्य पामाधिकाल्पमानान्र्तर्गतस्य मानादपिय इप्टोविरोधिकणेोंऽनुकूलकर्णी वामभुजमूलद्दक्षिणभुनाग्रगामी कर्णी भवेदित्यर्थः । एवं दक्षिणभुजालम्बवशतो दक्षिणभुग्नमूलवामभुजाग्रगामी •खमविषमश्रुतिघातौ खमचरस्रुऽर्धिती फले वा स्तः इति निि. पुस्तके पाठः ।। * तया इति वि. पुस्तके पाठ: । - हीना युता इति वि. पुस्तके पाठ:। arr