पृष्ठम्:महासिद्धान्तः.djvu/215

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटीगणितम। 3ur, इदानीं गच्छज्ञाने करणसूत्र वृतम्। द्विगुणितचयधनघाताचयदलमुखविवरवर्गसंयुक्तात् । मूल विमुख चयदलसहित चयभाजित गच्छ: ॥ ५०॥ विमुखै मुखेन हीनम्। शेर्ष स्पष्टार्थम् श्रेढीफलादुतरलेोचनघ्नात्? इत्यादिभास्करोत्तमेतदनुरूपमेव ॥९०॥ इदानीं मध्यधनाद्वच्छानयने करणसूत्रं वृत्तम् । आयूना निचयगतिश्रयदलभता सरूपका गच्छः । आदिवियोगे द्विगुणे *चयमानहुते सरूपके गच्छः ॥११॥ . निचयगतिर्मध्यधनम्। वा मध्यधने आदिवियोगे द्विगुणे चथा यमनन हृते रूपसहिते च गच्छा भवेत् । लीलावत्यां भास्करोत्तमेतदनुरूपमेव ॥६१॥ - ` इदानीं गुणोत्तरे सर्वे वनज्ञानार्थं करंणसूत्रं वृत्तद्वयम् । समगच्छे दलिते कृतिसंज्ञां संस्थापयेदूर्ध्वम्। *विषमे व्येके गुणक दलिते शेषे पुनरधोऽधः ॥५२॥ गच्छक्षयान्तमधरादुत्क्रमतो नाम वल्लुरीजफलम् । व्येकं तन्मुखगुणितं व्येकगुणोत्तरहृतं गणितम् ॥१३॥ इति श्रेढीव्यवहारः । । अधरादुत्क्रमतोऽधःस्थानाद्यस्तत् । वट्टरीजफर्ल नाम गुणवर्गज। फलम् ॥ व्येकगुणेोत्तरहृतं निरेकगुणमानेन भक्तम्। शेषं स्पष्टम् । ‘विषमे गच्छे व्येकें गुणक: स्थाप्यः' इत्यादिभास्करोत्तमेतदनुरूपमेव ॥५३॥ - . इति श्रेढीव्यवहारः ।

* : iam
  • चयविवरहते इति वि. पुस्तके प्रामादिक: पाठ । * अत्र वि. पुस्तकेऽशुद्धः पाठ: * व्येके दलिते गुणकमू' इति ।