पृष्ठम्:महासिद्धान्तः.djvu/216

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$0 सतिलके महासिद्धान्ते इदानी भुजकोटीम्यां कर्ण कर्णकेटितो भुर्ज कर्णेभुनतः कोर्टि चाह । शङ्कुः कोटिश्छाया * भुजोऽनयोरग्रसूत्रमिह कर्णः । भुञ्जकोटिकृतियुतिपदं कणर्गेऽन्यकृतिविवरतोऽन्यश्च ॥९४॥ शङ्कुर्द्धिदशाङ्गुळशङ्कुः। अन्यकृतिविवरतः कर्णकेोट्योर्वी कर्णभुजयेोर्वगन्तरतोऽन्य इतरो भवति । शेषं स्पष्टम् ।। * तत्कृत्योर्योगपदं कर्णः ? । इत्यादि भास्करोत्तमेतदनुरूपमेव ॥९४॥ इदानीमासन्नमूलानयनमाह । छेदांशबधादयुतेन हतान्मूल समीपक विभजेत् । शतगुणितच्छेदनामूलदराशेः समीपमूलं स्यात् ॥५५॥ समीपक निकटम्। अमूलदराशेरवगैराशेः। समीपमूलमासन्ने निकटस्थमित्यर्थः । शर्ष स्पष्यर्थम्। 'वर्गण महतेष्टेन हताच्छेदांशयोबैधात् ? इत्यादिभास्करोत्तमेतदनुरूपमेव । अत्रेष्टो वर्गोऽयुतसमो गृहीत आचार्येणेति प्रसिद्धम् ॥९९॥ इदानी विशेषमाह । वंशाद्यदले कोटिर्द्धितीयममें भवेत् कर्णः । मूलाग्रान्तरधरणीमानं स भवेद्भुजस्तत्र ॥५६॥ श्रुतिकोट्योः श्रुतिभुजयोर्वे योगेनोद्धरेदितरवर्गम् । फलयोगाभ्यां संक्रमाविधिना योगो ययोस्ते स्तः ॥९७॥ वायुवेगेन भग्नस्य वेशस्य मूलादुपरि स्थितं खण्डं र्वंशाद्यदलं कोटिः । वंशाग्रं यत्र भूमैौ लग्नं तस्मात् कोट्यग्रपर्यन्तं द्वितीयमग्रं शेषं । कर्णः । मूलाग्रयोरन्तरे धरणीमानं । भूमानं भुजः । श्रुतिकोट्योर्योगेन । इतरवर्गे भुजवर्ग भुजकेोट्येोार्योगेन च केोटिवर्गमुद्धरेद्विभजेदिति । फलं तयोः कोटिश्रुत्येोर्भुजश्रुत्योर्वाऽन्तरं भवति । ताभ्यां फलयोगाभ्यामन्त्र' * भुजस्तयोः इति वि. पुस्तक्रं पाठः ।।