पृष्ठम्:महासिद्धान्तः.djvu/214

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

፪“ጻሩ सतिलके महmसिद्धान्ते रूपादेकात्। रूपचयस्थान्एकोत्तरानङ्कान्। व्यस्तान् विपरीतान् क्रमस्थितैरेकाद्यङ्केर्विभजेत् । उपरि पूर्वफलेन निहन्यात्। ततोग्न्यं चान्यलब्धन निहन्यात् । एवमेकद्विव्यादिसंस्थाना भेदा भवन्ति । 'एकाद्येकोत्तरा अड्रा व्यस्ताः'इत्यादिभास्करोत्तमेतदनुरूपमेव ॥४१-४६॥ इति मिश्रव्यवहारः समाप्तः । इदानी श्रेढीव्यवहारे करणसूत्र वृतम्। एकोनगच्छताडितवृद्धी संयोजयेदद्विगुणितादिम् । तद्रच्छबधो द्विाहुतः श्रेढीसंज्ञे फलं भवतिं ॥४७॥ एकोनगच्छताडितवृद्धौ व्येकपदघ्रचये द्विगुणितर्देि द्विगुणमुखं संयोजयेत्। तद्वच्छबधी द्विगुणमुखयोजनेन यत् फलं तस्य गच्छस्य च घातो द्विहृतोऽर्धितस्तदा श्रेढीसंज्ञे गणिते फर्ल सर्वधर्न भवति। 'व्येकपंदघ्रचयो मुखयुक्त्यादन्त्यधनम्' इत्यादिभास्करोत्तमेतदनुरूपमेव ॥४७॥ इदानीं मुखानयने करणसूत्र वृतम्। । सर्वधनाद्र*च्छहृताज्जह्मादेकीनगच्छेन। गुणितं वृद्धेरर्ध शेषं यदसौ भवेदादिः ॥४८॥ जह्यात् त्यजेत्। एकोनगच्छेन गुणितं वृद्धेरर्धं चयार्धम् । शेषं स्पष्टम्। ‘ गच्छहृते गणिते वदनं स्यात्' इत्यादिभास्करोत्तमेतदनुरूपम् ॥४८॥ 举 इदानीं चयज्ञाने करणसूत्र वृतम् । गच्छहुतात् सर्वधनादादिधनं संख्यया हीनान् । एकोनितगच्छार्धेन हृताल्लब्धं चयो भवति ॥४९॥ आदिधनसँख्यया मुखेन । शेर्ष स्पप्टम् । लीलावत्यां भास्करोत्तमेतदनुरूपम् ॥४९॥ V

  • गच्छगतात् इति वि. पुस्तके प्रामादिकः पाठः ।।