पृष्ठम्:महासिद्धान्तः.djvu/197

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8o क्षतिलके महासिद्धान्ते स्पष्टार्थम् ॥४९॥ इदानीमन्यं प्रक्षमाह | अधिमासाधिकमासाग्रावमशेषैः कथय विनावमकैः । जुागणं युगणेन विना सर्वान् गगनेचरानथवा ॥४६॥ गगनेचरान् ग्रहान् । शेषं स्पष्टम् ॥४६॥ इदानीमन्यं प्रश्नमाह । अवमाग्रक्षयादवसैटुंगणन विना ग्रहान कथय । याद्वा दिवसत्राप्तं गणकाधिकामासवृन्दं वा ॥४७॥ e दिवसत्रातमहर्गणम् । अधिकमासवृन्दं गताधिमासाः । शेषं स्पष्टाथम् ॥४७॥ t इदानीमन्यं प्रश्भमाह । *अधिमासाग्राद्धकैर्मासैः कथयाशु कल्पगतम् । । क्षयदिवसौघं यद्वा मासोपं वा दिनचं वा ॥४८॥ स्पष्टार्थम् ॥४८॥ इदानीमन्यै प्रश्नमाह । मध्यमखेटौदयिकानुदयज्ञानादृते वद द्युचरान् । अश्विन्यौदयिकान् चा तदुदयकालावबोधविना ॥४९॥ उदयज्ञानादृते सूर्योदयज्ञानं विना । अश्विन्यैौदयिकान् अधिन्युदयकालिकान् ग्रहान् । शेषं स्पष्टम् ॥४९॥ इदानीमन्य प्रभमाह । वाञ्छितवाराद्धयस्तक्रमेण कथय द्युगणवारम् । ज्ञानिकक्षातो वाधः कक्षाक्रमगैर्ग्रहैरथवा ॥९०॥ * आधमासकाप्रकाधिकमासै: इति नि. पुस्तके যাঙ্ক: