पृष्ठम्:महासिद्धान्तः.djvu/196

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3'do सतिलके महासिद्धान्ते स्पष्टार्थम् ॥४९॥ इदानीमन्यं प्रक्षमाह | अधिमासाधिकमासाग्रावमशेषैः कथय विनावमकैः । जुागणं युगणेन विना सर्वान् गगनेचरानथवा ॥४६॥ गगनेचरान् ग्रहान् । शेषं स्पष्टम् ॥४६॥ इदानीमन्यं प्रश्नमाह । अवमाग्रक्षयादवसैचुंगणन विना प्रहान् कथय । यद्वा दिवसत्रातं गणकाधिकमासवृन्दं वा ॥४७॥ । R दिवसत्रातमहर्गणम् । अधिकमासवृन्दं गताधिमासाः । शेषं स्पष्टाथम् ॥४७॥ इदानीमन्यं प्रश्भमाह । *अधिमासाग्राद्धकैर्मासैः कथयाशु कल्पगतम् । । क्षयदिवसौध यद्वा मासौर्घ वा दिनौर्ष वा ॥ ४८॥ स्पष्टार्थम् ॥४८॥ इदानीमन्यै प्रश्नमाह । मध्यमखेटौदयिकानुदयज्ञानाद्यते वद द्युचरान् । अश्विन्यौदयिकान् चा तदुदयकालावबोधविना ॥४९॥ उदयज्ञानादृते सूर्योदयज्ञानं विना । अश्विन्यैौदयिकान् अधिन्युदयकालिकान् ग्रहान् । शेषं स्पष्टम् ॥४९॥ इदानीमन्य प्रभमाह । वाञ्छितवाराद्धयस्तक्रमेण कथय द्युगणवारम् । कानिकक्षातो वाधः कक्षाक्रमगैग्रॅहैरथवा ॥५०॥ --

  • आधिमासकामकाधिकमासैः इत नि. पुस्तके पाठः