पृष्ठम्:महासिद्धान्तः.djvu/184

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

፪ቕሪ सतिलके महासिद्धान्ते एवं पातमध्यमामेिघाय पाताद्यन्तकालपरिज्ञानार्थमाह । तस्थिरकाले मध्य स्फुटघटिकामानयोगदलपातः। ता हरभक्तः स्थितिघटिका ग्रहणवदत्रापि सुस्थिरात् कालात्॥११॥ पूर्वरीत्याऽगते तस्थिरकोले स्फुटमध्याख्ये पातस्य मध्यं भवति । अथ आद्येोत्तराभ्याससकृद्विधिनाऽगतानांस्फुट्घटिकानां रविचन्द्रावम्बभानयोगार्धस्य च घातः पूर्ववदागतेन हरेण भक्तः फलं स्थितिघटिकाः स्थित्यर्धघटिकाः स्युः । अत्रापि ग्रहणवत् चन्द्रग्रहणवत् सुस्थरात् कालात् पातमध्यकालात् प्राक् स्थित्यर्धघटिकाभिः पातः स्यादिः पधादन्त इति । अत्रोपपत्तिः । 'मानैक्यार्धे गुणितं स्पष्टघटीभिः? इत्यादिना भास्करविधिना स्फुटा ॥११॥ इदानीं विशषमाह। एषा पातदिगुत्तोत्सर्गनिषेधादिहान्यदूह्यं च । क्रान्त्योः साम्यं नेष्टं मङ्गलकार्ये जपादिके शस्तम् ॥१२॥ . उत्सर्गे अन्थ कस्यापि पदार्थस्य त्यागस्तस्य निषेधात् । ग्रन्थे कोऽपि विषयत्यागेी निषिद्ध इति भयान्मयैषा पातदिगृत्ता संक्षेपेण पातव्यवस्था कथितेति । इहात्रान्यद्यत् किञ्चिद् भावाभावे गनैष्यत्व विलक्षर्ण तत्सर्वमूह्य विचिन्त्र्य गोलगणितयुक्त्या गणकेन । मङ्गलकार्य क्रान्त्योः साम्यं नेष्टं जपादिके कर्मणि च प्रशस्तम् । 'पातस्थिातिकालान्तमेङ्गलकृत्यम्? इत्यादिभास्करेोत्तमेतदनुरूपमेव ॥१२॥ इदानीमुपसंहारमाह । بدور एवं परोपकृतये स्वोत्तयोक्त रेखचरानयनय । किञ्चित् पूर्वागमसममुक्तं विप्राः पठन्त्विदं नान्ये ॥१३॥ । वृद्धार्यभटमेोत्तात् सिद्धान्ताद्यन्महाकालात् । पावैगतमुच्छेद विशेषित तन्मया स्वेक्या ॥ १४॥