पृष्ठम्:महासिद्धान्तः.djvu/185

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाताधिकारः । RV इाते श्रीमदार्यभटविरचिते महासिद्धान्ते पाताधिकारखयोदशः॥१३॥ एवं मया परोपकृतये परोपकाराय स्वेचया स्वबुद्धिबलेन खेचरानयनंग्रहगणितमुक्तम् । किञ्चित् पूर्वागमसमं पूर्वाचार्येशास्रतुल्यं पराशरमतसममुक्त चेत । महाकालात् कल्पगताद् वृद्धार्यभटोक्तात् सिद्धान्ताद्यत् पाठैलैखकाध्यापकाध्यतृदोपैर्नानापाठभेदैरुच्छेदं नष्ट तत् मया स्वोत्पाऽस्मिन् सिद्धान्ते विशेषितं विशेषरूपेण प्रतिपादितमिति ॥१३-१४॥ इतेि महार्यभटीयकृते: स्फुटो बुध सुधाकरर्जास्तिलकोऽगम । अपमस्ताम्यविधैौ परिपूर्णतां सृजनमानसहंससुखाकरः ॥ / YA इति सुधाकरहिवेदिकृते महार्यभटसिद्धान्ततिलके पाताधिकारख्त्रयोदशः ॥१३॥ ॥समाप्तोऽयं पूर्वार्धरूपो ग्रहगणिताध्यायः॥ NarSpraeae