पृष्ठम्:महासिद्धान्तः.djvu/156

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चन्द्रश्वङ्गोन्नत्यधिकार । तत्रादावितिकर्तव्यतामाह । । माकू शूज़ोन्नतिमुख्ये कर्मणि सूर्यग्रहाविनोदयजौ। कृत्वा चन्द्रादीनां बाणः साध्योऽस्तजौ पश्चात् ॥ १ ॥ श्रृङ्गोन्नतिमुख्य श्रृङ्गोन्नत्यादिप्रधानकर्मणि। प्राक् प्राक्कपाले। इनोदयजी सूर्योदयकालिकी । पश्चात् पश्चिमकपाले । अस्तजी सूर्यस्तकालिकौ ।। सूर्यग्रह्मै कृत्वा चन्द्रादीनां बाणः साध्यः ॥ १ ॥ इदानी ग्रहे स्वायनइक्कमीह । दत्तायनजव्यस्तज्योनां गज्यां शरेण संगुणयेत्। कबधथै च हरेद्भज्यावर्गेणाऽऽयनकलादि फलम् ॥ २ ॥ गज्यां त्रिज्यां दत्तायनजव्यस्तज्योनामयनसंस्कृतग्रहोत्क्रमज्याहीनां शरेण क्बधथैः १३९७ परक्रान्तिज्यया च गुणयेत् । गज्यायास्त्रिज्याया वगेंण हरेद्विभजेदगणक इति शेषः। फलमायनकलादि कलादिकमायन दृक्कर्म भवत् । अत्रोपपत्तिः ।।*अायनं वलनमस्फुटेषुणा संगुणं द्युगुणभाजितम्? इति भास्करोक्तचैव । तत्र स्वल्पान्तराद्द्युज्यास्थाने त्रिज्या, तथा निरक्षेोदयासवोऽष्टादशशतसमाः काल्पिताः । तद्यथा Wh さ 守“ त्रि- T R आयने वलन = བ་གྲ་ - ) ज्या Rov (त्रि-उज्यासाम्र) RYRC 1ā哥T可可舌年布研一 आव×श×१८०°_१३९७ (त्रि-उज्याखाप्र) श * =Tーエ= .. इत्युपपन्नम् ॥२॥