पृष्ठम्:महासिद्धान्तः.djvu/155

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यग्रहणाधिकारः । go, प्रस्ते ग्रहणे । अर्कक्रांशो रविविम्बद्वादशांशः । पचांशः षोडं। शांशः । अर्को रविः सदा ग्रहणे कृष्णः कृष्णवर्णः । इन्दुश्चन्द्रः । । अल्योऽर्धाल्पग्रस्तः । अर्घोऽर्धग्रस्तः । अधिकेऽर्धाधिकः सर्वे ग्रस्तश्च । शेषं स्पष्टार्थम् । ‘इन्दोर्भागः षोडशः खण्डितोऽपि' इत्यादभास्करोत्तमेतदनुरूपमेव ॥१६॥ इतेि महार्यभटीयकृते: स्फुटो बुध सुधाकरजस्तिलकोऽगमत! दिनमणिग्रहणे परिपूर्णतां सुजनमानसहंससुखार्करः ॥ इतेि सुधाकराद्ववेदिकृते महार्यभटसिद्धान्ततिलके रविग्रहणं ཡ། नाम षष्ठोऽधिकारः ॥६॥