पृष्ठम्:महासिद्धान्तः.djvu/157

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रश्टङ्गोन्नत्यधिकारः । ROR । इदानों प्रकारान्तरेणायर्न दृक्कमोह। कोटिज्येषुबधो वा जढममभक्तोज्यनेषुदिक्साम्ये । शोध्र्य खगे त्वसाम्ये योज्यं स्यादायन: खेटः ॥ ३ ॥ केोटिज्येषुबधोऽयनसंस्कृतग्रहकोटिज्याबाणयोर्घातः जढममैः ८४९९ भक्तो वा प्रकारान्तरेण आयने दृक्कर्मे भवेत् । इदमायने दृक्कर्मीयनबाणयोर्दिक्साम्ये खगे ग्रह शोध्यम् । असाम्ये दिग्भेदे । योज्यं तदाऽऽयन अयनदृकर्मसंस्कृतः खेटेो भवेदिति । । अत्रोपपत्तिः । पूर्वप्रकारेणायनं दृक्कर्म - आव × श ज्याजि. कोज्यासाग्र ×श १३९७ × कोज्यासाग्र × श । कलादि = f f×向 ̈ ` ፃ ጝ ረ ፃፂሩ « « ক্টািসস্তাত্ৰান্স × হয়-ক্ষতিস্তাত্রান্স × হয় - = ११८१९८४ 6 स्वल्पान्तरात् । 5. 38,9 । *ता ग्रहेऽयनपृषत्कयोः क्रमादेकभिन्नककुभेर्ऋणं धनम् ? इत्यादिभास्करोक्या घनर्णवासना स्फुट ॥ ३ ॥ ३दानीमक्षजइक्कमीह । विषुवद्भाशरघात महृत रेखटे क्षिपेच्छरे सौम्ये। पश्ाद्याम्ये जह्यादख्यस्तं भागक्षकर्मेतद् ॥ ४ ॥ । विषुवद्भा पलभा। प्रहृतं प्रैद्वदशाभिर्हृतं पलभाशरयोर्घातं सौम्ये शरे पश्धादस्तक्षितिजे खेटे क्षिपेत् । यान्ये शरेच जह्यातूविशेोधयेत् । प्राकू पूर्वक्षितिज च एतत् कर्म व्यस्तं कुर्यात्। उत्तेरे शोरे जह्मात्याग्ये 电俗河底命1 । अत्रोपपत्तिः । अत्र स्फुटास्फुटशरयोः स्वल्पान्तरादभेदः । तथायुज्यास्थाने स्वल्पान्तरातत्रिज्या। असूनां स्थानेचकला एव प्राक्षाः । तदा 'रविहृतोऽक्षमया होतो वा' इत्यादिभास्करोक्त्या स्फुटा ॥ ४ ॥