पृष्ठम्:महासिद्धान्तः.djvu/147

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाधिकारः । ९१ अत्रोपपत्तेिः।। ‘वीष्टेन निध्नाः स्थितिखण्डकेन भुक्तयन्तरांशा मुन इष्टकले'इतेि भास्करावीधना'इष्टनाडीविहीनेन स्थित्यर्धेन' इत्यादिसूर्यसेद्धान्तविधिना च स्फुटयः ॥१४॥ इदानीर्मिष्टग्रासादिष्टकालानयनमाह । इष्टग्रासोऽभीष्टग्रासेोनान्मानयोगजात् खण्डात् । सः । साध्यं स्थितिदलमसकृत् तदूनिता स्थितिरभीष्टकालः स्यात्॥१५॥ मनैक्यखण्डार्दिष्टग्रासोनात् स्थितिदले साध्यम्। इष्टप्रासेनमानैक्यखण्ड मानक्यखण्र्ड प्रकल्प्य मध्यकालेिकज्ञातशरेण स्थितिखण्डै साध्यम् । तदूनेन स्पार्शकेन मौक्षिकेण वा स्थित्यर्धेन तात्कालिकं शरमानीय तच्छरवशेनासकृत् स्थितिखण्डं कार्यम् । एवं स्थिरं स्थितिखण्डं यत्तेनेोनिता स्थितिः स्वस्थित्यर्धघटिका अभीष्टकालः स्यात्। अत्रोपपातः “ग्रासोनमानैक्यदलस्य वर्गत् इत्यादिभास्करविधिना स्फुटा ॥१९॥ e इदानीमक्षजवलनानयनमाह । स्पशेविमोक्षनतभुजक्रमजीवाताडिताक्षज्या । गज्याभक्ता फलधनुरुत्तरभैन्द्रे नते परे याम्यम् ॥१६॥ स्पर्श विमोक्षे च यो नतः सममण्डलीयनतस्तस्य भुजस्य क्रमजीवा या तयाऽक्षज्या ताडता गुणता गज्यया त्रिज्यया भक्ता फलधनुरैन्दे प्राक्कपाले नते उत्तर परे पश्चिमे नते च याम्र्य भवतीति। अत्रोपपत्तिः ।। *नतज्याक्षज्ययाभ्यस्ता त्रिज्याप्ता? । इत्यादि- . सूर्यसिद्धान्तविधिना स्फुटा । अत्र विशेषार्थे सुधावर्षिणी विलोक्या ॥१६॥ । इदानीमायन वलर्न स्फुटवलर्न चाह। तस्मात्,सग३गृहखेष्टात् * स्पष्टापमचापसंस्कृताद्या ज्या । सा सम्भक्ता हीतै वलनं संस्कारदिकं स्यात् ॥१७॥ इति श्रीमदार्यभटविरचिते महासिद्धान्ते चन्द्रग्रहणाध्यायः पञ्चमः । ● खेटस्यापमचापेन संस्कृताऽऽद्या ज्या इति वि. पुस्तके प्रामादिक: पाठः ।