पृष्ठम्:महासिद्धान्तः.djvu/148

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतिलके महासिद्धान्ते सगगृहखेटात् सत्रिभग्रहात् स्पष्टापमचापाशाये तेभ्यः सँस्कृतात् तस्मात् पूर्वागताक्षजवलनचापात् अक्षवलनस्पष्टापमयोः समदिशोयाँगाद्विभिन्नादशोरन्तराद्या ज्या सा होतैः ८६ भक्तात संस्कारदिक्क वलर्न स्पष्टवलनं भवेदिति । इदं वलनं परिलेखार्थमाचार्यैः साधितम् । परिलेखस्तु अष्टमाध्याये आचार्यण कथयिष्यते । अत्रोपपत्तिः ।। * नतज्याक्षज्ययाभ्यस्ता त्रिज्याप्ता ? इत्यादिसूर्यसिद्धान्तविधिना स्फुटा । विशेषार्थं सुधावर्षिणी विलोक्या । स्फुटं वलनं परिलेखार्थमिहाचार्येण घना४०डुलव्यासार्धे परिणामितं तदर्थमनुपातः । यदि त्रिज्यया ३४३८ स्फुर्ट वलनं तदा चत्वारिंश दृश्यासार्धे किम् लब्धं तत्र स्फुटं वलनम्= R 'ኳ अत उपपन्ने सवेम् ॥ १७ । । a X Yo t = -स्वल्पान्तरात् इति महार्यभटीयकृते: स्फुट बुध सुधाकरर्जास्तिलकोऽगमत! हिमकरग्रहणे परिपूर्णतां सुजनमानसहससुखाकरः ॥! इतेि सुधाकरद्विवेदिकृते महार्यभटसिद्धान्ततिलके , । चन्द्रग्रहणाधिकारो नाम पञ्चमोऽध्यायः ॥९॥