पृष्ठम्:महासिद्धान्तः.djvu/142

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ सतेिलके महासिद्धान्ते , आचार्यमतेन 'तद्न्यौ मध्ये भुक्ती' इत्यादिना, थो हरो भवघरनैर्मितस्तत्स्थाने पराशरमते गसिकेनननाः=३७१० ०० छेदो हरेऽस्ति। ततो ये फले तिथ्यन्तजनतजांशकधोनान्तरभागजीवया । तिथ्यन्तकालिकनतकालकेटिज्यया गुणिते गर्भाशाछ्न्न्या त्रिभज्यया वेिहते तदा ते फले स्पष्टे भवतः। शर्ष कर्मसर्म पूर्वसमम्। द्वितीय लेकविहितसंस्कारवदित्यर्थः । - - - अथ तिथ्यन्तकालिकग्रहानयनार्थ चालनमाह यातैष्येति । सूर्यचन्द्रैराहूणां गतयो यातैष्यघटभिर्गुणिताः तीनैः ६० भक्ताः । आगताः कला गतचालने মুদ্ৰান্তি शेोध्या गम्ये च योज्यास्तदा क्रमातू यॉर्ते प्यकालयोस्ते सूयेचन्द्रपातास्तात्कालिकाः स्फुटाः स्युः । - अत्रोपपत्तिः । तिथिसाधनार्थ रावेिचन्द्रयोः संस्कारानयने प्रत्थक्षेोपलब्धिरेव वासना । चालने तु'यतैष्यनाडीगुणता स्वभुतिः? इत्यादि भास्करविधिना स्फुटा ॥ ३-४ ॥ इदानी रविचन्द्रयोर्वेिम्बानयनमाह । । स्फुटभुती-क्य-क्र-व्यौ रेखनै रभिसै हृते विम्बे ॥ १ ॥ रविचन्द्रयोः स्फुटगती क्रमेण क्यैः एकादशमिः क्रैद्वादशभिर्गुणिते खेनैः विंशत्या रभिसैः सप्तवेद्यमैः २४७ भक्ते तदा रविचन्द्रयोः कलत्मकं वेिम्बै भवतः । अत्रोपपत्तिः। मास्करविधिना ‘भानोर्गतिः स्वदशभागयुतार्धिता 改T ག། वा”इत्यंननरवििवन्त्रकलाः =—-=* अथ “विघोखिगुणिता युगशैलभक्ता' इति भास्करोक्तेन चन्द्र ३ चग या ३×१० चग - १० चग - १० चग वेिम्बम्=* = r =-६ - स्वल्पान्तरातू VSY Vigo V9`6 o» R ܝܬܚܫܚܙܚܚܚܚܚܚܚܚܚ. ܐ अत उपपन्नम् ॥ ९ ॥