पृष्ठम्:महासिद्धान्तः.djvu/141

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चन्द्रग्रहणाधिकारः ॥ तत्रादैौ रविचन्द्रयेोः संस्कारविशेषमाह । तिथ्यन्तकालिकनतमाणेभ्यो बाहुशिञ्जिनी क्रमजा । साध्या तदद्ध्न्यौ मध्ये भुक्ती भक्ते भक्ष्वघरननै ॥ १ ॥ । लिप्तादिफले प्राक् स्वं पश्चादृणमर्कचन्द्रयोः कार्ये । . भानुग्रहणे रगुणे ताभ्यां स्पष्टा तिथिर्भवति’॥ २ ॥ तिथ्यन्तकालिकनतासुभ्यः क्रमजा शिञ्जिनी क्रमज्या साध्यां । रविचन्द्रयेॉर्मध्ये मध्यमे भुक्ती गती तया नतकालक्रमज्यया निध्यौ भवघरनैः ४४४२०० भक्के लिसादिफले ग्राहे ते फले प्राकपाले रविचन्द्रयोः स्वै पश्चात्कपाले च ऋणं कार्ये तदा तैौ चन्द्रग्रहणोपयोगिनौ रावचन्द्रौ स्फुर्टौ भवतः । रावग्रहे तु पूर्वागते फले रगुणे द्वाभ्यां गुणे ते पूर्ववद्रविचन्द्रयोः संस्कार्य तदा स्फुटी रविचन्दी भवतः ताभ्यां रविचन्द्राम्यां स्पष्ट तिथिर्भवति। ताभ्यां पूर्णान्तकालोऽमान्तकालश्च स्फुटः साध्य इति । अत्र प्रत्यक्षेपलाब्धेरेव वासना । “तिथ्यन्तनाडीनतवाहुमैोव्र्या' इत्यादिना भास्करोऽपि ग्रहणे तिथिसंस्कारविशेषार्थं ब्रह्मगुप्तमतं विलिलेख ॥ १-२ ॥ इदानी पराशरमोतेन ग्रहण संस्कारविशेषमाह । पाराशर्यमतेन च्छेदो गसिकननना फले ते तु। तिथ्यन्तजनतजांशकधोनान्तरभागजीवया गुणिते ॥ ३ ॥ गमशिजिन्या विहते स्पष्टे स्यातां सर्म शषम्। यातैष्यघटीगुणिता दिनकरशशिपातभुक्तयो भक्ताः ॥ ४ ॥ तीनै लिप्ताः शोध्या योज्यास्तात्कालिकाः क्रमात् स्युस्ते ।

  • बधभरननै ४९४२०० इति वि.पुस्तके पाठ: ।वलनांशक इतेि वि. पुस्तके &