पृष्ठम्:महासिद्धान्तः.djvu/140

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

62 सतिलके महासिद्धान्तै राव्यर्घौंदगामिदिनार्धपर्यन्तं पूर्वकपालो दिनार्धत आगामिरात्र्यर्धपर्यन्तं प्रत्यक् पाश्चिमकपाल इति एकः पक्षः । केशवीप्रभृतिग्रन्थेषु प्रसिद्धः । वा दिनार्धात् रात्र्यर्धकालादेव अभ्रभावस्य दशमलग्नस्य संसिद्धै प्राक्पश्चिमकपालोद्भवः काले आह्य इति द्वितीयपक्षेो नीलकण्ठयार्दतन्त्रेषु प्रसिद्धः । पूवर्कपाले ताढ्यात् षड्ाशियुताद्रवेलैङ्केोदयैः खलग्नं दशमं साध्यम् । पश्चिमकपाले च गणितागतरोवरेव लङ्कोदयैस्तद्दशमलग्नं संसाध्यम् । हिबुकाच्चतुर्थात् । तच्चतुर्थे द्यूनात् सप्तमात् । द्यूनमभ्रक्षीत् दशमलग्नात् । तद्दशर्म च लग्नातूंशोध्यम् । शेषाणां. लांशैत्रिभिर्भौगैलैमाद्या मावा विवर्धिता अखिलाः सर्व भावा भवन्ति। अफल: शून्यफलदः। । शेषं स्पष्टार्थम् । अत्रोपपतिः । केशवीनीलकण्ठ्यादिप्रकारोपपत्या स्फुटा केिमेिह ग्रन्थगौरवेण ॥४८-११॥ इति महार्यभटीयकृतेः स्फुटो बुध सुधाकरजस्तिलकोऽगमत् । । समर्यादिग्जविधौ परिपूर्णतां सुजनमानसहंससुखाकरः ॥ इति सुधाकरद्विवेदिकृते महार्यभटसिद्धान्ते त्रिप्रभाधिकारश्चतुर्थोऽध्यायः ॥४॥ 一※→