पृष्ठम्:महासिद्धान्तः.djvu/143

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रप्रहणाधिकारः । (N3 इदानी भूभाविम्बमाह । रमताडितरविभुक्या हीना ही हिमांशुगतिः । चीनै भक्ता कलिकापूर्वी स्यान्मेदिनीच्छाया ॥ ६ ॥ हघ्नीहैरष्टभिर्गुणिता हिमांशुगतिश्चन्द्रस्पष्टगतिः।। रौमैः पञ्चविंशत्या गुणितया रविस्पष्टगत्या हीना चीनैः षष्ठ्या मक्ता तदा कलादिका मेदिनीच्छाया भूमा स्यात्। अत्रोपपत्तिः ।। ' सूर्यसिद्धान्तचन्द्रग्रहणे भूमानयनेोपपत्तौ मद्रचितसुधार्वार्षण्यां टाकायां भूभविम्बदलम् =रपलं+चंपलं-रविद, २ रग + 4יt-ו ו रग८ रग +८ चग-३३ रोग ጝሄጻ ፃዒ ኛ o o -- R R अत उपपन्नमू 邻 4) وفي عه عب W भूभा = इदानी ग्रहणे आहकै आसमानै चाह । भूभा छादयतीन्दु चन्द्रोऽर्क तद्युतेर्दले विशरम्। स्थगित छाद्यविहीन कलिकापूर्व नभश्छन्नम् ॥ ७ ॥ । तद्युतदैर्ल मानैक्यखण्ड विशर शरोन तदा स्थगिर्त ग्रासमान भवेत् । तत् छाद्येन चन्द्रविग्वेन हीनं शेषं कलापूर्व नभश्छत्रं खग्रासमानं भवेदिति । अत्रेोपपत्तिः 'तात्कालिकेन्दुविक्षेपम् इत्यादि सूर्यसिद्धान्तविधिना स्फुटा ॥ ७ ॥ इदानी स्थितिविमदौधोनयनमाह। छाद्यच्छादकयोगान्तरखण्डकृती कलम्बवगने। तन्मूलाभ्यां तिथिवत् स्थित्यर्धविमर्दखण्डे स्तः ॥ ८ ॥ स्थित्यर्धसाधने छाद्यच्छादकयेोगखण्डस्य मानैक्यार्धस्य कृतिः । मर्दधैसाधने मानान्तरार्धस्य कृतिः । कलम्बस्य शरस्य वर्गेण ते द्वे कृती