पृष्ठम्:महासिद्धान्तः.djvu/120

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ኮé - सतिलके महासिद्धान्ते अत्रोपपत्यर्थ मत्कृतमुद्रितग्रहलाघवष्टकायाः १३पृष्ठं विलोक्यमिति ॥३१॥ इदानीं भौमादीनां प्रागुदये पधादस्तमये च शीघ्रकेन्द्रांशानाह । रीहा रनणा पीढा पदरा साधों दलान्विता योछा । माणुद्रमकेन्द्रांशाः पश्चादस्तांशका व्यस्ताः ॥३२॥ प्रत्यगुदयभागाः स्युः सैौम्यास्फुाजेतोर्भधा रोना । चक्रबिशुद्धाः प्राच्यामस्ताख्यांशा भवन्ति तयोः ॥३३॥ न्यूनाभ्यधिका लिप्ता भक्ता निजकेन्द्रभुक्तिलिप्ताभिः । लब्धैरेष्यगतदिनैवैक्राद्याः स्पष्टतां यान्ति ॥३४॥ भैमादीनां प्रागुदये केन्द्रांशा:- भैौ. = रीहाः = २८' 1雪=可吓=Re°1 गु=पीढाः = १४ । शु = पदराः साधीः = १८२'। ३०'। श = दलान्विता योश्छाः = १७' ।। ३०' ॥ एते व्यस्ताश्चक्रपूर्तिस्थानतो देयाश्चक्रांशतः शेोध्या इत्यर्थः । तदा पश्धादस्तकेन्द्रांशका बेोध्याः । सौम्यास्फुजेितोर्बुधशुक्रयोः प्रागुदयकेन्द्रभागाः क्रमेण भधाः = ४९ रोनाः = २० सान्ति ते चक्र ३६० विशुद्धास्तयोर्बुधशुक्रयोः पश्धदस्तकेन्द्रांशा भवन्ति । पाठपठितेभ्यो वक्रादिकेन्द्रांशेभ्यो यदीष्टाः केन्द्रांशका न्यूनाभ्यधिकास्तदा यावत्यो न्यूना वाऽधिकाः कलास्ता निजकेन्द्रगतिकलाभिर्भत्ता लब्धैरेष्यगतदिनै: क्रमेण ग्रहाणां वक्राद्याः स्पष्टतां स्फुटत्र्व यान्तीति। उदयास्तकेन्द्रांशानयनार्थ मदीयग्रहलाघवटीकायाः पृ. १५११७ विलोक्यानेि । एष्यगतदिनानयन 'अवक्रवक्रास्तमयोदयोक्त-भागा धिकोनाः कलिका विभक्ता द्राकेन्द्रभुत्तया' इत्यदि भास्करप्रकारानुरूपं स्पष्टमेव ॥ ३२-३४ ॥