पृष्ठम्:महासिद्धान्तः.djvu/121

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः । & 4 इदानीं ग्रहाणां शरानयनमाह। व्यस्तमृदुफलचलोञ्चकपातैक्यात् ज्ञासितयोः परेषा तु । व्यस्ताशुफलव्योमगपातैक्याचन्द्रपातयोगाच ॥३५॥ साध्या दोज्य तदघ्न्यः शरालिप्ता भाजिताः स्वकर्णेन । चन्द्रस्य गगृहमौव्य स्पष्टास्ताः पातगोलाशाः ॥३६॥ बुधशुक्रयेाव्यस्तमृदुफल व्यस्तमन्दफलम्। यदि ऋण तदा धनं यदि धनं तदा ऋणमित्यर्थः। चलेोच्चकं गाणितागतः पातश्च एषामैक्यात् योगाद्धजज्या साध्या। परेषां मैमगुरुशनीनां तु व्यक्ताशुफर्ल व्यस्तशीघ्रफलं धनं तदा ऋणं ऋणं तदा धनमित्यर्थः । व्योमगः खगः स्फुटग्रह इत्यथैः । पातेो गणितागतः पातः। एषां योगाद्भुजजीवा साध्या। चन्द्रस्य स्पष्टचन्द्रस्य पातस्य तद्राणतागतपातस्य च येोगाढुनजीवा साध्या । शरलिप्ताः परमशरकलास्तदघ्नञ्चः। तया दोज्र्यया गुणाः स्वकर्णेन स्वशीघकर्णन चन्द्रस्य कर्णाभावात् गगृहमौव्र्या त्रिभजीवया भाजितास्तदा पातगोलशाः पूर्वसाधितयोगगोलदिका अभीप्टाः स्पष्टा ग्रहाणां शरकलाः । स्युरिति । N अत्रोपपत्त्यर्थ मदीया सूर्यसिद्धान्तर्टीका सुधावर्पिणी विलोक्या किमिह लेखगैौरवणति ॥ ३५-३६ ॥ इदानीं गोलायनसंज्ञे स्पप्टक्रान्तिसाधन चाह । मेषादुत्तरगोलो दक्षिणगोलस्तुलाधराद् भवात । मकरा दुतरमयन कर्कटकाद्दक्षिणं तद्भत् 9 रेवटस्यापमचापं शरलितासंस्कृतं स्फुर्ट भवति । तज्ज्या सापमजीवा ’वन्द्रादी:ां चरादि संसिद्ध ॥३८॥ चन्द्रात् सायकलिप्त, २ थिना कुनता कृहा सोढा । । कुडना कुडिना सूक्ष्पं* धिप्पयानयन तु वासनावाह्यम् ॥ ३°। ' ****भं तु समबृहज्ञाघन्यवशतः इति द्विं तं(यपुस्तकं पाठः ।। &