पृष्ठम्:महासिद्धान्तः.djvu/119

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ফনীন্তালিকাখঃ । ६३ अर्धफलद्वयसंस्कृतखेटर्ज मान्र्द फर्ल समप्रमेव मध्ये यथागत धनं वा ऋणं दद्यात्। तज्जातं चलाह्वयं शीघ्रफलं च सर्व तत्र मन्दफल · संस्कृतमध्यग्रहे दद्यात् । एवं स्पष्टो ग्रहः स्यात् । तद्वत् भुक्तौ स्पष्टगतिसाधनेऽपि कर्म कर्त्तव्यम् । कर्थं कर्त्तव्यमित्याशङ्कयाह । तत्रेति । तत्र तस्मिन् कर्मणि तु प्रथममन्दगतिकलार्धसंस्कारेण मृदुजगतिं मन्दस्पष्ट गतिं चलभुत्तेः शीघोचगते: फलकेष्टिज्यनित्रीम' इत्यादिनाऽगतभुते: स्पष्टगतेरित्यर्थ: । शेोधयेत् । शेषार्ध मन्दस्पष्टगर्ती धर्न कार्यमन्यथा यदि स्पष्टगतिरेव मन्दस्पष्टगतितः शुध्येतर्हि शेषार्ध मन्दस्पष्टगतावृणं कार्यम् एवं संस्कारेण या नवीना मन्दस्पष्टा गतिरागता तद्वशतः पुनः स्पष्टगतमानयेत्। तन्मन्दस्पष्टगत्यन्तरार्धसंस्कारेण पुनरन्या मन्दस्पष्टगतिः साध्या । एवं डिफलासाम्यात् द्विफलयो पूर्वापरयोः शेषार्धेयोरसाम्यात् कर्म भवति । यदा पूर्वापरे शेषार्धे समेः तदाऽसकृत्कर्षोपसंहारो भवतीत्यर्थः । शेषं स्पष्टातिसाधनकर्मे पूर्ववत्। “फलकोटिज्यानिन्त्रीम्' इत्यादिना पूर्ववत् कार्यमित । यदि प्रथमागता स्पष्टगतिर्वक्रा स्यात् तदा सा मृदुजसमेता मन्दस्पष्टगतिसहिता ततो दलिताऽर्धिता साच मन्दस्पष्टभुत्तौ सदा शोध्या । अस्या मन्दस्पष्टगते: पुनः प्राग्वदसकृत्कर्म कर्त्तव्यमिति । अत्रापपतिः । स्पष्टग्रहसाधने सूर्यसिद्धान्तरीतिः स्वीकृताचायेंण, स्फुटगतिसाधने तूपलब्धिरेव वासना-इति ॥२८-३०॥ इदानीं वक्रमागरम्भे भौमादीनां शीघकेन्द्रांशानाह । चलकेन्द्रांशा यतला कढणा पठमा तता कापला । वक्रारम्भे भौमात् मागी गतनात परित्यागे ॥३१॥ भौमात् सकाशात् वक्रारम्भे शीघ्रकेन्द्राशाः । મૌ-= यतलः == የቘእ‛ 1雪=布引吓= ey गु' = पठमाः = १२५* । शुनः = त्तताः = १६६' । श' = कापिलाः = ११३ । एते गतनात्= ३६० शेधिता मागीरम्भ शीघकेन्द्राशा भतान्त ।