पृष्ठम्:महासिद्धान्तः.djvu/110

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ स्पष्टाधिकारः ॥ तत्रार्दी जीवा आह। । ॐ ग्वोग्जा गज्या पिण्डो गज्यार्ध जोन्मिती ज्ञेयः । गज्याकृतिदलमूलं करसंख्यः पिण्डको भवाति ॥१॥ . इष्ट्रज्यागज्याहात-होनाढ्य परमशिख्रिनीवगैीं । । ते स्तः संख्याधींनाढ्यकरभर्वां पिण्डौ ॥२॥ + गज्योपान्त्यैः क्रमतः पिण्डैरूना भवन्ति कोफाद्याः । क्रमशो व्यस्तज्यायाः पिण्डा गज्यार्घपिण्डकाः प्राप्ताः॥३॥ ग्वोग्जाः=३४३८ इयं गज्या त्रिज्याऽस्ति । गज्यार्धं त्रिज्यार्धं जोन्मितोऽष्टसंख्यकः पिण्डेो राशिज्या भवतीत्यर्थः । गज्याकृतिदलमूलं त्रिज्यावर्गीर्धपदं कर १२ संख्यः पिण्डकः पश्वचत्वारॅिशदंशानां ज्या भवति ॥ इष्टज्यागज्याहतिरभीष्टज्यात्रिज्याहतिः तया परमशिञ्जिनीवर्गों त्रिज्यावर्गों हीनाढऔ रहितसहितौ कार्यों । तयोर्दलयोरर्धयोर्मूले संख्याधींनाढयकरभवैो अभीप्टर्धेन हीना युक्ताश्ध द्वादश शेषसंख्यासमैी पिण्डौ भवतः ।यथा यदि इष्टज्याऽष्टमी तदा १२-४=८, तथा १२+४=१६, एतत्संख्यकैौ ज्यापिण्डौ भवतः। एवं यदीष्टज्या चतुर्थी तदा १२-२=१०, १२+२=१४, अर्थात् १०, १४ संख्यकी ज्यापिण्डॅौ भवतः । एवं सर्व २४ ज्यापिण्डा भवन्ति । गज्या त्रिज्या उपान्त्यैः २३, २२, २१, इत्यादिज्यापिण्डैः क्रूमादूता शेषं व्यक्तज्याया उत्कृष्म्न्यायाः कोफाद्याः प्रथमृहतीयाद्याः पिण्डा भवान्त । अथ गज्याघापण्डकाः त्रिज्याया चतुावंशातसंस्ल्यकाः पिण्डा ज्यापिण्डा वक्ष्यमाणाः प्राप्ता भवन्ति । अत्रोपपतः । 'त्रिज्यार्ध राशिज्या' 'त्रिज्यावर्गार्धपदम्' *त्रिज्याभुजज्याहतिहीनयुक्ते? इत्यादि भास्करज्येोत्पत्तितः स्फुटा । ० ए’ पुस्तकेऽय छेको नास्त । । गज्यान्त्याज्या इति वि. पुस्तके प्रमादिक: पाठ: ।