पृष्ठम्:महासिद्धान्तः.djvu/109

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पराशरमताध्यायः । “ጻ8 १०७५९× ७४५५१०८४५७५’×४३२००० o voor. X Yvo'r X A Rn o o ܫ . با ۹ و ۹۹ یا با ۹۹× ۹۹ × ۹۹۹۹۹ " - ፯ጎ***ዛ°° ° °°-- (3 Y ****= e's एतैः सैौरवर्षैर्दश विकला येोज्याः । अनयैवेोपपत्त्या कोष्ठकान्तर्गतः पाठो मया स्थिरीकृत इति सर्वमुपपन्नमानयनमिति ॥१६॥ *सरनचगघधमभरकेधा कल्यादी युगण एषः । भाग्वन् कर्तव्यमखिलं युसदां मध्यादिकं सुधिया ॥१७॥ इति श्रीमहार्येभ्रटसिद्धान्ते पाराशर्यमतान्तराधिकारो द्वितीयः । titsia ITTH RayT=yssesq9xess =७२°६३४९४२१९ । अयं कलिमुखेहर्गणः । अस्मादहर्गणात् सुधिया गणकेन प्राग्वत् द्युसर्दा ग्रहाणामाखलै सर्व मध्यादिकं कर्म कर्तव्यमित । अस्यैवाध्यायस्य १०श्लेोकेन कलिमुखे कल्पादहर्गणः ४५६७× १५७७९१७५७०००० o 0 o o =४५६७×१५७७९१७५७ =७२०६३४९५४२१९ । इतेि स्फुटम् । द्वितीयपुस्तके १२-१७ श्लेोका न सान्त । अध्यायान्ते भानेि जघन्यवृहत्समसंज्ञानि स्यु: स्वनामफलदानि । संक्रमविधूदयादैौ तत्सिद्ध्यै सूक्ष्मभानयेनम् ॥ इत्यधिकः श्लेोको नक्षत्राणां लघु-बृहत्-समसंज्ञानां फलं संक्रमणचन्द्रोदयादी तेषां सिद्धयर्थ सूक्ष्मनक्षत्रानयनं च कार्यामेत्यभिप्रायद्योतको व्यर्थ वर्तते । इति मूहार्यभटीयकृते: बुधसुधाकरज़स्तिलकोऽगमत्। मुानपराशरज पारंपूष्णता सुजनमानसहससुखाकरः ॥ इतेि सुधाकरद्विवदिकृते महार्यभटसिद्धान्ततिलके

  • स्रनवगूवधभभ्रकधा इति वि. पुस्तके प्रामादिक: पाठ:।