पृष्ठम्:महासिद्धान्तः.djvu/111

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः । Կա: त्रिज्येष्पान्त्यज्या प्रथमचापकौष्टिज्या तांदूना त्रिज्या प्रथमोत्क्रमञ्ज्या । एवं सर्वेत्क्रमज्यापिण्डा भवन्तीति ॥१-३॥ इदानी ज्यापिण्डादीनाह ।

  • खरिणा घडुधा चथपा जधना पूकोनणा कडोक्ष्मा । क्लाझा टथकाझा टधिकिना फन्ध्गा खरीचेसा ॥४॥ रघुगौटा रणदेमा रसरजा खजुमुधा रधसेिसा । बनदीघा लुकिसेसा ग्रिणिता ग्लख्या ग्ल्सखा ग्वनधा॥५॥ लघुलाया लघुगेहा व्यस्तज्या सा रुधा तता पटुसा । पदरा रुचिपा गुणभा घुतुष्पा मुसिधी स्कना दम्ला ॥६॥ पीननथा टीटस्पा पडियीमा पणखुजा किसोपेधा । पेधीकीजा ख्यखगा खडगोगा खणघजा खसीचेथा ॥७॥ खुधुजोधा डफकेला लाभलोहा गभगुणस्य कृतिः । कटहटझीजेघेघा क्रान्तेर्जीवा पडीझासा ॥८॥ चतुर्विशतिसंख्याका ज्यापिण्डाः क्रमेणामीखरिणाः=२२५ । घद्बुधाः=४४& । चथपा:=६७१ । जधनाः =८९० । पूकोनणाः=११°५ । कुडोकूमाः=१३१५ । क्मफ़ा:=१५२८ ॥ टथकाझाः=१७१& । टधिकिनाः १ँ१० = फन्ध्गाः=२०&३। खरीचेसाः = RSS रघुगैटा:=२४३१ रणदेमाः=२५८५! रसरेजाः=२७२८ ।। खञ्जुमुधाः २-५९ । रधीसेसाः = २९७७ । वनदीघ :=३०-४ । लुकेसेसाः = ३१७७ । प्रेिणिताः =३२५६ । ग्लस्व्याः = ३३२१ ग्ल्सखाः =३३७१ ।। पवनघाः = ३४०& । लघुलायाः = ३४३१ । लघुगेहाः = ३४३८ ॥

उत्क्रमज्यापिण्डाः क्रमेण--~ । साः = ७ । रुधाः = २& । तताः = ६६ ! पटुसाः -- ११७ * पद्राः . १८२ ।। रुचेषाः = २६१ ! गुणभाः = ३५४ ।। नुतुपः = ४६९

  • নি, মৃৎনিস্কSসানিম্নক্ষত্ৰত্নাহ: {