पृष्ठम्:महार्थमञ्जरी.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
महार्थमञ्जरी

पुष्पादिस्वभावमुपन्यस्यति

अविअपदाए विमसां
 विअणवगेस अङ्गसंणाहो।
अर्घ्यं व्येजविलासो
 पुफालं सभावपोसअ भाव॥३९॥


अविकल्पतया विमर्शो
 विकल्पवर्गस्याङ्गसन्नाहः।
अध्ये वेद्यविलासः
 पुष्पाणि स्वभावपोषकाः भावाः


२६ पुष्पाणि इच्छाशक्तिमयाः सोमभट्टारकांशरूपा नीलपीतादयः, त एव च परावस्थायां स्वभावपरिपोषका भवन्तीति । यदुक्तम्

यद्यप्य र्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते। जीवे निरूद्धा तत्रापि परमात्मनि सा स्थिता ॥

इति तेषामेवाधराक....वात्मनि स्थिता सा वेधं तदेवार्ध्यं, तदुपरिव र्तिज्ञानक्रियामयो विकल्पवर्गः अङ्गन्यासः, तदेतदेव सूचितं - स तत्रार्च

नीय इत्यत्र ।