पृष्ठम्:महार्थमञ्जरी.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
श्रीमन्महेश्वरानन्दविरचिता

अंबालनं आणं
 णाणं सुहासेअणिमिआ सुधिः


शोषो मलस्य नाशो
 दाह एतस्य वासनोच्छेदः ।
आप्लावनं तनूनां
 ज्ञानमुधासेकनिर्मिता शुद्धिः।।६८।।

स्पष्टम् ॥ ३८ ॥


 २५ बुध्यहङ्कारमनोरूपाणवमायीयकार्मस्वभावमलत्रयस्य नाशः वासना च शून्यावस्थारूपा तस्या दाहः तनुशुद्धिश्चतत्सर्व ज्ञानेनैव भवति, तदुक्तम् श्रीगीतासु

ज्ञानाशिः सर्वकमौणि भस्मसात्कुरुतेऽर्जुन ।'

इति । यदा चोर्ध्वपक्षाश्रयणं क्रियते तदा चेत्थं बोध्यम्

'अनाश्रितः शून्यमाता बुद्धिमाता सदाशिवः ।
ईश्वरः ग्राणमाता तु विद्या देहप्रमातृणी ॥'

इति ।