पृष्ठम्:महार्थमञ्जरी.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
श्रीमन्महेश्वरानन्दविरचिता

'अस्तिशेषाः क्रियाः सर्वाः कार्यशेषं च कारकम् ।
एकशेषं च वचनं पुरुषोत्तमावधिः ।।'

इति । अहन्तोल्लेखश्च ज्ञानशब्दार्थः । एवं करो षि करोमि इत्यस्यैव च परमार्थक्रियाविज्ञाने यत् अहंभावानुष्ठा इत्यवधार्यते केवलम् अस्याः इदंभावे प्राचुर्येण अनुभूयमानतया भेदव्यवहारः। एवं ज्ञानं क्रिया इति यौ भावो तयोर्मध्ये प्रथ मस्य ज्ञानस्य उद्रेके द्वितीयायाश्च अर्थात् अस्फु रणत्वरूपेण न्यग्भावे सति 'सदाशिवाख्यतत्त्वम्' इत्याख्यायते,-यदधिष्ठातृतया सदाशिव इत्येव नाम्ना कश्चित् विष्णुरुद्रादिसाधारण्येन उपपद्यते ।


 १८ अस्फुरणल्वरूपेणेति, बाक्कमानुसारेण पश्यन्त्यां क्रियाप्रारम्भस्य ज्ञानप्राधान्यात् क्रियाया अस्फुरणस्वम् , ततश्च नादप्रारम्भज्ञानावसानत्वं सदाशिवः -- ज्ञानोद्रेकात् , अतश्चेदमप्यायातं -- मध्यमायां ज्ञानप्रारम्भस्य क्रियाप्राधान्यात् ज्ञानास्फुरणत्वं, ततश्च ज्ञानप्रारम्भक्रियावसानत्वमीश्वर: क्रियापरिभोगोद्रेकात् । तदुक्कं शिवदृष्टौ

'कदाचिज्ज्ञानशक्तितः।
सदाशिवत्वमुद्रेकात्कदाचिदैश्वरीं स्थितिम् ॥
क्रियाशक्तिसमाभोगात् ।'

इति । एतदेव प्रकाशितं मालिनीनिर्णये परात्रिंशिकायाम् ।