पृष्ठम्:महार्थमञ्जरी.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
महार्थमञ्जरी

स च देवः ईदृशक्यौत्कर्ष्यात् क्रियायाश्च अत्य न्तापकर्षभावात् क्रीडाव्यवहाराद्यनेकार्थानुसं धाने समर्थः, या च तत्र द्वितीया तस्या उल्लेख: स्फुरणापरपर्याये प्राचुर्ये ज्ञानस्य स्तैमित्ये सति ईश्वरो नाम इति भावः, “ईश्वराख्यं तत्त्वम् इत्याम्नायते, तदधिष्ठाता च कश्चित् ईश्वर एव प्रमाता । एतदुक्तं भवति-अहन्तेदन्तालक्षणयो र्ज्ञानक्रिययोराद्योद्रेकात् उन्मीलितचित्रन्यायेन व्यक्ताव्यक्तविश्वमातृतास्वभावं सदाशिवाख्यं तत्त्वम् । एतद्विपर्ययेण क्रियाशक्त्यौज्ज्वल्ये व्य क्ताकारविश्वानुसंधातृरूपम् ईश्वरतत्त्वमिति॥१५॥

अथ शुद्धविद्यामुद्योतयति

णायधरामो अंपा
 णेअसहावो यं लोअववहारो।
एकेरसं सियाडी
 जरु गसा सा खु णिंथुसां विजा ॥१६॥


पं० १ क० ग० पु० इक्छन्त्युत्कर्षादित्ति पाठः ।