पृष्ठम्:महार्थमञ्जरी.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
श्रीमन्महेश्वरानन्दविरचिता

श्लेषवशान्महामन्त्रात्मना विनष्टव्यम् - इति वैप रीत्येनोद्धारो मत्रस्य लोकान्प्रति गोप्यत्वात्, गोपनीयत्वद्योतनार्थम् ‘सोऽहम्' इति मन्त्रान्त रप्रत्यायनार्थं च । अयं च मन्त्रात्मकवर्णविशेषप रामर्शरूपत्वादाणवः कश्चिदुपायः । यदुक्तं श्रीमा लिनीविजये

'उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः ।
यो भवेत्स समावेशः सम्यगाणव उच्यते ।।

इति । एवमुच्चारादाबपि ऊह्यम् । किं च सोम ईषणीयज्ञेयकार्यस्वभावः प्रमेयोल्लासः, सूर्यः इ च्छाज्ञानक्रियात्मकः प्रमाणस्फुरणम्, अनयो रस्तं -स्वसामर्थ्य क्रियां गतयोः प्राप्तवतोः सतीः, 'इति भावलक्षणे सप्तमी' तथाभवतोश्चानयोर्म ध्यस्यात्मनः प्रमातृभूतस्य तुटिः-संदेहलक्षणो दोष उत्रुटितव्यः-स्वात्मानं प्रत्युन्मिपन संशयः संच्छेच इत्यर्थः। एतदुक्तं भवति- एषणीयता धनुप्राणनः स्थूलोऽयं प्रपञ्चोल्लासः इच्छादित्रि तयप्रवृत्तिं विना न क्वचिदपि संपद्यते, इत्येषि-