पृष्ठम्:महार्थमञ्जरी.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
महार्थमञ्जरी

 नन्वस्तु जीवन्मुक्तिरूपः पुरुषार्थः स्थैर्यवत एवात्मनः, तस्य च पुनरानन्दस्वभावत्वं विप्रति पन्नम् -- पाषाणप्रायतया मुक्त्यवस्थायाः कैश्चि दङ्गीकृतत्वात् ? इत्याशंक्याह

णणो अपणो पियंथ
 सर्वस पिअंउणं भणाई सई।
ता आनन्दसहाऊ
 अंपा मुत्तो अमुत्तो वा ॥५४॥


नन्वात्मनः प्रियार्थं
 सर्वस्य प्रियत्वं भणति श्रुतिः ।
तस्मादानन्दस्वभाव
 आत्मा मुक्त अमुक्तो वा॥५४॥

नन्वात्मन इति


३७ आनन्दस्वभाव इति । यदुक्तम्

'सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया ।
जयत्युल्लासितानन्दमहिमा परमेश्वरः ।।'

इति । तथा