पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता | एवं हाटककालामी कूटस्थः कूर्म इत्यपि ॥ अनन्तः शक्त्युपश्लिष्टः कपिलर्षिरिति क्रमात् । तद्विजृम्मैव बोद्धव्या सप्तपातालधारिणी ॥ उक्तैतदखिलाभोगस्वभावत्वेऽप्यनाविलः । निस्तरङ्ग इवाम्भोधिर्वहन् गाम्भीर्यसम्पदम् || चिदानन्देषणाज्ञानक्रियापञ्चकशक्तिमान् । भैरवः परमो नाथस्तत्त्वान्ते कथयिष्यते || प्रपञ्चवैचित्र्यभुवं प्रपञ्चयन् प्ररूढपञ्चार्थरहश्चमत्क्रियाम् । प्रकाशयामास महेश्वरः स्वयं परं परामर्शमयीमहंस्फुराम् ॥ अहंक्रिया नित्यमहंक्रियायां पराक्रमो यस्य पराक्रमे च । स एव वीरो ननु तस्य शस्त्रं विमर्शशाणोलिखिता स्वशक्तिः || इत्यलमतिरहस्योन्मीलनसाइसोल्लासेन || २० || अथाहकारबुद्धिमनसां तत्त्वमर्थद्वारोपदर्शयति -- IN कळ्ळोळंताई सई हिअअंबुणिहिम्मि तिष्णि कळणाई । आअङ्कंति इदंतं तस्य अहंतं व पत्थ ओप्पंति ॥ २१ ॥ कल्लोलायमानानि सदा हृदयाम्बुनिधौ त्रीणि करणानि । आकर्षन्तीदन्तां तत्रान्तां चात्रापयन्ति || इति । व्याख्यातरूपं स्वहृदयं हि वैतत्य सर्वतत्त्वास्पदत्वादिना धर्मेण "नमः प्रमातृवपुषे शिवचैतन्यसिन्धवे" इति स्थित्या समुद्रतयाध्यवसीयते । तत्र कालविशेषावच्छेदव्युदासेन महातरङ्गवदा चरन्ति त्रीणि करणानि प्रमातृरूपस्य कर्तुः साधकैतमानी- न्द्रियाणि विद्यन्ते । तानि च यथा इदन्तानुप्रौणितां विषयवैचित्र्यसम्पदं तत्र हृदयान्तराकर्षन्ति, हठादनुप्रवेशयन्ति, तद्वदहन्तासारां स्वहृदयचि- च्छक्तिमपि अत्र वेद्यभूमावर्पयन्ति अनैसर्गिकत्वेऽपि नैसर्गिकतयानु- भावयन्ति | तानि चाहंकारो बुद्धिर्मन इति च व्यवद्रियन्ते । तत्र ममेदं न ममेदमित्यभिमानसाधनमहंकारः, अध्यवसायनिमित्तं बुद्धिः सङ्कल्पविक- , 'कानी' क. पाठ २. 'प्राणनां वि', ३. 'मित्यात्मनोऽभि' ग. पाठ,