पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी “अश्रेषु गच्छत्सु स्थः प्रयातीत्युदेत वादो रथमध्यवर्ती । सुखं निषण्णो विषयान्तरं च प्राप्तः पुमान् किन्तु चकार शम्भोः ॥" इति । अत्रैतद्वचार्यमन्तर्विद्भिः । यदुत- शिवारम्भः शकृत्यन्तस्तत्वोधः प्रत्यपादियः । तत्र विश्वोचरस्यास्य शिवस्य परमेहिनः || सर्वक्रिया च सार्वइयं सर्वदोदयता तथा । सर्वव्यापकता पूर्तिः प्रथन्ते पञ्च शक्तयः || अथ शक्तौं तदिच्छायामुन्मना समनेत्यपि | व्यापिनी नादविन्द्र च रश्मयः पञ्च जाग्रति || अनुग्रहतिरोधानसंहतिस्थितिसृष्टयः । जगत्कृत्यानि पञ्चापि शक्तितत्त्वभुवः प्रथाः ॥ सदाशिवे पुनस्तच्चे ईशानस्तत्पुमानिति । अघोरो वामदेवश्च सद्योजातच शक्तयः ।। तदूर्ध्वमीश्वरे तत्त्वे रूपातीतोत्तरं महत् । रूपातीतं च रूपं च पर्द पिण्डै इति क्रमः । तुर्यातीतं च तुयं च सुषुत्तित्वन्नजागराः । अवस्थाः पञ्च शुद्धाया विद्यायाः शक्तिविभ्रमः ॥ सैवेयं शाम्भवीं शक्तिमाणवीं शोधनीमपि । बोधनीमपि ता दीक्षा प्रसूते स्फूर्तिशालिनी || निरुपायप्रकाशाख्यो ज्ञानं योगः क्रियेत्यपि । चर्येति च तदुत्थैव पुमर्थोपायकल्पना ॥ तत एव महाशक्तिकिनी नाम जायते । डाकिनी राकिनी तल्लाकिनी काकिनीत्यपि ॥ साकिनीति च देहेऽस्मिन् यद्वैचित्र्यं विजृम्भते । अथ मायेति यत् तत्त्वमुच्यते तस्य शक्तयः || १. 'द्भिः । शिया' क. पाट:. २. 'रोभावसं' ख. ग. पाठः, ३. 'ण्डमिति', 'प' क. पाठः