पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । "शुद्धिर्बहिष्कृतार्थानां स्वाहन्तायां निमज्जनम् " इति । श्रीतन्त्रालोके च "चिदात्मकेष्वप्येतेषु या बुद्धिर्व्यतिरेकिणी | सवौशुद्धिः परा प्रोक्ता शुद्धिस्तद्धीविमर्दनम् ॥” इति । अन्ये पुनः शुद्धिमित्थमस्या मन्यन्ते – यत् सदाशिवादिष्वहमि- दमिति सामरस्यशालिनी संविदस्ति, तत्र सामानाधिकरण्यादैकरस्ययोगे- ऽपि मायीयस्येदन्तांशोल्लासस्यावर्जनीयत्वात् सदाशिवादीनां च माया- वार्तानभिज्ञत्वात् सोऽयमिदन्तांशो मायीयतादोषव्युदासादहम्भावभागव- दनया प्रतीयमानत्वेनावस्थाप्यते । तत्प्रतीतिव्यतिरेके तु तत्सामानाधि- करण्यमेव भज्येतेति । अयं भावः भगवतः परमशिवभट्टारकस्य पशूनपि कांश्चित् प्रमातॄन् प्रति सदाशिवादिनिर्विशेषमनुजिवृक्षोत्कर्वाद- शुद्धविद्याकलङ्कप्रक्षालनाविनाभूता स्वस्वभावप्रत्यभिज्ञापनात्मिका संवि- तस्वातन्त्र्यशक्तिः शुद्धविद्या, यामवलम्ब्य विज्ञानकेवला रुद्रोऽग्निश्चेति प्रमातृवैचित्र्यमिति । स इत्यनेनेदन्ताक्रान्तस्यार्थस्य कारस्न्यैन कोट्यन्तरत्व- द्योतनार्थमहम्भावस्यावापोद्धारबुद्ध्युपलब्धं कैवल्यमुन्मील्यते । सा खल्विति प्रसिद्ध्युत्कर्षांपपादनेनैतदुद्भाव्यते – यड्डाकिनीराकिन्यादयो धातुदेव- ताः, चर्याक्रियादयः पुरुषार्थोपायाः, शाम्भवशाक्तादयो दीक्षाविशेषाः, जाग्रत्स्वप्नावस्थामेदाश्चास्या एव विभूतिपरिस्पन्दतया तथा तथा व्यवद्रि- यन्ते । यत्रेति विभक्तिप्रतिरूपको निपातः ॥ १६ ॥ - अथ मायामुन्मीलयति - एअरसम्मि सहावे उभावेंती विअप्पसिप्पा । माएत्ति ळोअवइणो परमसअन्तस्स मोहणी सत्ती ॥ १७ ॥ एकरसे स्वभावे उद्भावयन्ती विकल्पशिल्पानि । मायेति लोकपतेः परमस्वतन्त्रस्य मोहनी शक्तिः ॥ इति । परमेश्वरस्य ह्यसाधारणो भावो विश्वस्फुरत्तात्मकमहासत्तो- लासरूपो युक्तिपर्यालोचनायामेकरसः स्वसंविदानन्दपरिस्पन्द सौन्दर्यमा- १. 'प्रमातॄन्' क. पाठः. २. 'तः इति अथ' ग. पाठ:. ३. 'त्त्वो' ख. पाठः,