पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी त्रसारतयास्ते, न पुनर्विकल्पशङ्गोलिङ्गनौचित्येन, मेदवादस्यापवदिष्यमा- णत्वात् । एवं स्थितेऽपि तत्रैव चैत्रो मैत्रः स्तम्भः कुम्भ इत्यादयो ये वि कल्पाः कटकमुकुटाद्याकल्प शिल्पवद् भेदावभासवाहुल्येऽपि चारुत्व चमत्का- रकारितया हृदयङ्गमाः सन्तो वेद्यविलासास्तानुपर्युपर्युन्मीलयन्ति । तत एव मुक्तमपि बद्धविभीषिकया बद्धमपि च मुक्त्यभिमानेन व्यत्यासय न्ती शक्तिर्मायेत्युच्यते । यतोऽयमीश्वरः परमस्वतन्त्रः | इयमेवं हि तस्य स्वातन्त्र्योत्कर्षकाष्ठा, यत् स्वात्मावभासाद्वैतजीविते जगति भेदप्रभेदवैचि- त्र्योत्पादनप्रावीण्यं, येनातिदुर्घटकारी परमेश्वर इत्याघोप्यते । अत एव चासौ लोकपतिः, देहाक्षभुवनादेः प्रपञ्चस्येश्वरः । मायाव्यतिरेके भेद- प्रथापारमार्थ्यस्य प्रपञ्चस्याभावः । तदभावे च तत्प्रतियोगिकस्य परमेश्वरै- वयस्यानुपपत्तिरिति न किञ्चिदप्युज्जृम्भेत । तदियं माया नाम तस्यो- त्कृष्टं स्वातन्त्र्यम् | यथोक्तमस्मगुरुभिः श्रीमनोनुशासनस्तोत्रे “स्वातन्त्र्यापरपर्यायमायाजाड्यविलापनात् । विलीय चिद्रसीभूतं विश्वानन्दमुपास्महे ॥” इति । यथाच परमार्थसङ्ग्रहे - "परमं यत् स्वातन्त्र्यं दुर्घटसम्पादनं महेशस्य | देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत् ॥” इति । शचीमते च - “स्वातन्त्र्यशक्तिर्मेऽसि त्वमतिदुर्घटकारिणी । मायेति कीर्त्यसे देवि ! भर्तु वैश्वरूप्यदा ||" इति । श्रीमत्स्तोत्रावल्यामपि - - "न च विभिन्नमसृज्यत किञ्चिदस्यैथ सुखेतरदत्र विनिर्मितम् । अथ च दुःखि च भेदि च सर्वथाप्यसमविस्मयधाम नमोऽस्तु ते ॥” १. 'व त' क. पाठः. २. 'स्वाव' ग. पाठः ग. पाठ:: ३. 'दी' घ. पाठः ४,